Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 62
Previous - Next

Click here to hide the links to concordance

HYMN 62


ete asRgramindavastiraH pavitramAshavaH
vishvAnyabhisaubhagA
vighnanto duritA puru sugA tokAya vAjinaH
tanA kRNvanto arvate
kRNvanto varivo gave.abhyarSanti suSTutim
iLAmasmabhyaM saMyatam
asAvyaMshurmadAyApsu dakSo giriSThAH
shyeno na yonimAsadat
shubhramandho devavAtamapsu dhUto nRbhiH sutaH
svadanti gAvaH payobhiH
AdImashvaM na hetAro.ashUshubhannamRtAya
madhvo rasaM sadhamAde
yAste dhArA madhushcuto.asRgraminda Utaye
tAbhiH pavitramAsadaH
so arSendrAya pItaye tiro romANyavyayA
sIdan yonA vaneSvA
tvamindo pari srava svAdiSTho aN^girobhyaH
varivovid ghRtaM payaH
ayaM vicarSaNirhitaH pavamAnaH sa cetati
hinvAna ApyaM bRhat
eSa vRSA vRSavrataH pavamAno ashastihA
karad vasUni dAshuSe
A pavasva sahasriNaM rayiM gomantamashvinam
purushcandrampuruspRham
eSa sya pari Sicyate marmRjyamAna AyubhiH
urugAyaH kavikratuH
sahasrotiH shatAmagho vimAno rajasaH kaviH
indrAya pavate madaH
girA jAta iha stuta indurindrAya dhIyate
viryonA vasatAviva
pavamAnaH suto nRbhiH somo vAjamivAsarat
camUSu shakmanAsadam
taM tripRSThe trivandhure rathe yuñjanti yAtave
RSINAM sapta dhItibhiH
taM sotAro dhanaspRtamAshuM vAjAya yAtave
hariM hinota vAjinam
Avishan kalashaM suto vishvA arSannabhi shriyaH
shUrona goSu tiSThati
A ta indo madAya kaM payo duhantyAyavaH
devA devebhyo madhu
A naH somaM pavitra A sRjatA madhumattamam
devebhyo devashruttamam
ete somA asRkSata gRNAnAH shravase mahe
madintamasya dhArayA
abhi gavyAni vItaye nRmNA punAno arSasi
sanadvAjaH pari srava
uta no gomatIriSo vishvA arSa pariSTubhaH
gRNAno jamadagninA
pavasva vAco agriyaH soma citrAbhirUtibhiH
abhi vishvAni kAvyA
tvaM samudriyA apo.agriyo vAca Irayan
pavasva vishvamejaya
tubhyemA bhuvanA kave mahimne soma tasthire
tubhyamarSantisindhavaH
pra te divo na vRSTayo dhArA yantyasashcataH
abhi shukrAmupastiram
indrAyenduM punItanograM dakSAya sAdhanam
IshAnaM vItirAdhasam
pavamAna RtaH kaviH somaH pavitramAsadat
dadhat stotresuvIryam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License