Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 63
Previous - Next

Click here to hide the links to concordance

HYMN 63


A pavasva sahasriNaM rayiM soma suvIryam
asme shravAMsidhAraya
iSamUrjaM ca pinvasa indrAya matsarintamaH
camUSvA ni SIdasi
suta indrAya viSNave somaH kalashe akSarat
madhumAnastuvAyave
ete asRgramAshavo.ati hvarAMsi babhravaH
somA Rtasya dhArayA
indraM vardhanto apturaH kRNvanto vishvamAryam
apaghnanto arAvNaH
sutA anu svamA rajo.abhyarSanti babhravaH
indraM gachanta indavaH
ayA pavasva dhArayA yayA sUryamarocayaH
hinvAno mAnuSIrapaH
ayukta sUra etashaM pavamAno manAvadhi
antarikSeNa yAtave
uta tyA harito dasha sUro ayukta yAtave
indurindra itibruvan
parIto vAyave sutaM gira indrAya matsaram
avyo vAreSusiñcata
pavamAna vidA rayimasmabhyaM soma duSTaram
yo dUNAsho vanuSyatA
abhyarSa sahasriNaM rayiM gomantamashvinam
abhi vAjamuta shravaH
somo devo na sUryo.adribhiH pavate sutaH
dadhAnaH kalashe rasam
ete dhAmAnyAryA shukrA Rtasya dhArayA
vAjaM gomantamakSaran
sutA indrAya vajriNe somAso dadhyAshiraH
pavitramatyakSaran
pra soma madhumattamo rAye arSa pavitra A
mado yo devavItamaH
tamI mRjantyAyavo hariM nadISu vAjinam
indumindrAyamatsaram
A pavasva hiraNyavadashvAvat soma vIravat
vAjaM gomantamA bhara
pari vAje na vAjayumavyo vAreSu siñcata
indrAya madhumattamam
kaviM mRjanti marjyaM dhIbhirviprA avasyavaH
vRSA kanikradarSati
vRSaNaM dhIbhirapturaM somaM Rtasya dhArayA
matI viprAH samasvaran
pavasva devAyuSagindraM gachatu te madaH
vAyumA roha dharmaNA
pavamAna ni toshase rayiM soma shravAyyam
priyaH samudramA visha
apaghnan pavase mRdhaH kratuvit soma matsaraH
nudasvAdevayuM janam
pavamAnA asRkSata somAH shukrAsa indavaH
abhi vishvAnikAvyA
pavamAnAsa AshavaH shubhrA asRgramindavaH
ghnanto vishvA apa dviSaH
pavamanA divas paryantarikSAdasRkSata
pRthivyA adhi sAnavi
punAnaH soma dhArayendo vishvA apa sridhaH
jahi rakSAMsi sukrato
apaghnan soma rakSaso.abhyarSa kanikradat
dyumantaM shuSmamuttamam
asme vasUni dhAraya soma divyAni pArthivA
indo vishvAnivAryA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License