Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 65
Previous - Next

Click here to hide the links to concordance

HYMN 65


hinvanti sUramusrayaH svasAro jAmayas patim
mahAminduM mahIyuvaH
pavamAna rucA\-rucA devo devebhyas pari
vishvA vasUnyAvisha
A pavamAna suSTutiM vRSTiM devebhyo duvaH
iSe pavasva saMyatam
vRSA hyasi bhAnunA dyumantaM tvA havAmahe
pavamAna svAdhyaH
A pavasva suvIryaM mandamAnaH svAyudha
iho SvindavA gahi
yadadbhiH pariSicyase mRjyamAno gabhastyoH
druNA sadhasthamashnuSe
pra somAya vyashvavat pavamAnAya gAyata
mahe sahasracakSase
yasya varNaM madhushcutaM hariM hinvantyadribhiH
indumindrAya pItaye
tasya te vAjino vayaM vishvA dhanAni jigyuSaH
sakhitvamA vRNImahe
vRSA pavasva dhArayA marutvate ca matsaraH
vishvA dadhAna ojasA
taM tvA dhartAramoNyoH pavamAna svardRsham
hinve vAjeSu vAjinam
ayA citto vipAnayA hariH pavasva dhArayA
yujaM vAjeSu codaya
A na indo mahImiSaM pavasva vishvadarshataH
asmabhyaM soma gAtuvit
A kalashA anUSatendo dhArAbhirojasA
endrasya pItayevisha
yasya te madyaM rasaM tIvraM duhantyadribhiH
sa pavasvAbhimAtihA
rAjA medhAbhirIyate pavamAno manAvadhi
antarikSeNa yAtave
A na indo shatagvinaM gavAM poSaM svashvyam
vahA bhagattimUtaye
A naH soma saho juvo rUpaM na varcase bhara
suSvANo devavItaye
arSA soma dyumattamo.abhi droNAni roruvat
sIdañchyenona yonimA
apsA indrAya vAyave varuNAya marudbhyaH
somo arSati viSNave
iSaM tokAya no dadhadasmabhyaM soma vishvataH
A pavasvasahasriNam
ye somAsaH parAvati ye arvAvati sunvire
ye vAdaH sharyaNAvati
ya ArjIkeSu kRtvasu ye madhye pastyAnAm
ye vA janeSupañcasu
te no vRSTiM divas pari pavantAmA suvIryam
suvAnA devAsa indavaH
pavate haryato harirgRNAno jamadagninA
hinvAno goradhitvaci
pra shukrAso vayojuvo hinvAnAso na saptayaH
shrINAnAapsu mRñjata
taM tvA suteSvAbhuvo hinvire devatAtaye
sa pavasvAnayA rucA
A te dakSaM mayobhuvaM vahnimadyA vRNImahe
pAntamApuruspRham
A mandramA vareNyamA vipramA manISiNam
pAntamA puruspRham
A rayimA sucetunamA sukrato tanUSvA
pAntamA puruspRham

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License