Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 66
Previous - Next

Click here to hide the links to concordance

HYMN 66


pavasva vishvacarSaNe.abhi vishvAni kAvyA
sakhA sakhibhya IDyaH
tAbhyAM vishvasya rAjasi ye pavamAna dhAmanI
pratIcI soma tasthatuH
pari dhAmAni yAni te tvaM somAsi vishvataH pavamAna RtubhiH kave
pavasva janayanniSo.abhi vishvAni vAryA
sakhA sakhibhya Utaye
tava shukrAso arcayo divas pRSThe vi tanvate
pavitraM soma dhAmabhiH
taveme sapta sindhavaH prashiSaM soma sisrate
tubhyaM dhAvanti dhenavaH
pra soma yAhi dhArayA suta indrAya matsaraH
dadhAno akSiti shravaH
samu tvA dhIbhirasvaran hinvatIH sapta jAmayaH
vipramAjA vivasvataH
mRjanti tvA samagruvo.avye jIrAvadhi Svani
rebho yadajyase vane
pavamAnasya te kave vAjin sargA asRkSata
arvanto na shravasyavaH
achA koshaM madhushcutamasRgraM vAre avyaye
avAvashantadhItayaH
achA samudramindavo.astaM gAvo na dhenavaH
agmannRtasya yonimA
pra Na indo mahe raNa Apo arSanti sindhavaH
yad gobhirvAsayiSyase
asya te sakhye vayamiyakSantastvotayaH
indo sakhitvamushmasi
A pavasva gaviSTaye mahe soma nRcakSase
endrasya jaTharevisha
mahAnasi soma jyeSTha ugrANAminda ojiSThaH
yudhvA sañchashvajjigetha
ya ugrebhyashcidojIyAñchUrebhyashcicchUrataraH
bhUridAbhyashcin maMhIyAn
tvaM soma sUra eSastokasya sAtA tanUnAm
vRNImahe sakhyAya vRNImahe yujyAya
agna AyUMSi pavasa A suvorjamiSaM ca naH
Are bAdhasva duchunAm
agnir{R}SiH pavamAnaH pAñcajanyaH purohitaH
tamImahemahAgayam
agne pavasva svapA asme varcaH suvIryam
dadhad rayiM mayi poSam
pavamAno ati sridho.abhyarSati suSTutim
sUro na vishvadarshataH
sa marmRjAna AyubhiH prayasvAn prayase hitaH
induratyovicakSaNaH
pavamAna RtaM bRhacchukraM jyotirajIjanat
kRSNA tamAMsi jaN^ghanat
pavamAnasya jaN^ghnato hareshcandrA asRkSata
jIrA ajirashociSaH
pavamAno rathItamaH shubhrebhiH shubhrashastamaH
harishcandro marudgaNaH
pavamAno vyashnavad rashmibhirvAjasAtamaH
dadhat stotresuvIryam
pra suvAna indurakSAH pavitramatyavyayam
punAna indurindramA
eSa somo adhi tvaci gavAM krILatyadribhiH
indraM madAya johuvat
yasya te dyumnavat payaH pavamAnAbhRtaM divaH
tena no mRLa jIvase

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License