Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 70
Previous - Next

Click here to hide the links to concordance

HYMN 70


trirasmai sapta dhenavo duduhre satyAmAshiraM pUrvye vyomani
catvAryanyA bhuvanAni nirNije cArUNi cakre yad Rtairavardhata
sa bhikSamANo amRtasya cAruNa ubhe dyAvA kAvyenA vi shashrathe
tejiSThA apo maMhanA pari vyata yadI devasya shravasA sado viduH
te asya santu ketavo.amRtyavo.adAbhyAso januSI ubhe anu
yebhirnRmNA ca devyA ca punata Adid rAjAnaM mananA agRbhNata
sa mRjyamAno dashabhiH sukarmabhiH pra madhyamAsu mAtRSuprame sacA
vratAni pAno amRtasva cAruNa ubhe nRcakSAanu pashyate vishau
sa marmRjAna indriyAya dhAyasa obhe antA rodasI harSate hitaH
vRSA shuSmeNa bAdhate vi durmatIrAdedishAnaH sharyaheva shurudhaH
sa mAtarA na dadRshAna usriyo nAnadadeti marutAmiva svanaH
jAnannRtaM prathamaM yat svarNaraM prashastaye kamavRNIta sukratuH
ruvati bhImo vRSabhastaviSyayA shRN^ge shishAno hariNIvicakSaNaH
A yoniM somaH sukRtaM ni SIdati gavyayItvag bhavati nirNigavyayI
shuciH punAnastanvamarepasamavye harirnyadhAviSTa sAnavi
juSTo mitrAya varuNAya vAyave tridhAtu madhu kriyate sukarmabhiH
pavasva soma devavItaye vRSendrasya hArdi somadhAnamA visha
purA no bAdhAd duritAti pAraya kSetravid dhi disha AhA vipRchate
hito na saptirabhi vAjamarSendrasyendo jaTharamA pavasva
nAvA na sindhumati parSi vidvAñchUro na yudhyannava no nida spaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License