Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 71
Previous - Next

Click here to hide the links to concordance

HYMN 71


A dakSiNA sRjyate shuSmyAsadaM veti druho rakSasaH pAti jAgRviH
hariropashaM kRNute nabhas paya upastire camvorbrahma nirNije
pra kriSTiheva shUSa eti roruvadasuryaM varNaM ni riNIte asya tam
jahAti vavriM pitureti niSkRtamupaprutaM kRNute nirNijaM tanA
adribhiH sutaH pavate gabhastyorvRSAyate nabhasA vepate matI
sa modate nasate sAdhate girA nenikte apsu yajate parImaNi
pari dyukSaM sahasaH parvatAvRdhaM madhvaH siñcanti harmyasya sakSaNim
A yasmin gAvaH suhutAda Udhani mUrdhaMchrINantyagriyaM varImabhiH
samI rathaM na bhurijoraheSata dasha svasAro aditerupastha A
jigAdupa jrayati gorapIcyaM padaM yadasya matuthA ajIjanan
shyeno na yoniM sadanaM dhiyA kRtaM hiraNyayamAsadaM deva eSati
e riNanti barhiSi priyaM girAshvo na devAnapyeti yajñiyaH
parA vyakto aruSo divaH kavirvRSA tripRSTho anaviSTagA abhi
sahasraNItiryatiH parAyatI rebho na pUrvIruSaso vi rAjati
tveSaM rUpaM kRNute varNo asya sa yatrAshayat samRtA sedhati sridhaH
apsA yAti svadhayA daivyaM janaM saM suSTutI nasate saM goagrayA
ukSeva yUthA pariyannarAvIdadhi tviSIradhita sUryasya
divyaH suparNo.ava cakSata kSAM somaH pari kratunA pashyate jAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License