Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 72
Previous - Next

Click here to hide the links to concordance

HYMN 72


hariM mRjantyaruSo na yujyate saM dhenubhiH kalashe somo ajyate
ud vAcamIrayati hinvate matI puruSTutasya kati citparipriyaH
sAkaM vadanti bahavo manISiNa indrasya somaM jaThare yadAduhuH
yadI mRjanti sugabhastayo naraH sanILAbhirdashabhiH kAmyaM madhu
aramamANo atyeti gA abhi sUryasya priyaM duhitustiro ravam
anvasmai joSamabharad vinaMgRsaH saM dvayIbhiH svasRbhiH kSeti jAmibhiH
nRdhUto adriSuto barhiSi priyaH patirgavAM pradiva indur{R}tviyaH
purandhivAn manuSo yajñasAdhanaH shucirdhiyApavate soma indra te
nRbAhubhyAM codito dhArayA suto.anuSvadhaM pavate soma indra te
AprAH kratUn samajairadhvare matIrverna druSaccamvorAsadad dhariH
aMshuM duhanti stanayantamakSitaM kaviM kavayo.apaso manISiNaH
samI gAvo matayo yanti saMyata Rtasya yonA sadane punarbhuvaH
nAbhA pRthivyA dharuNo maho divo.apAmUrmau sindhuSvantarukSitaH
indrasya vajro vRSabho vibhUvasuH somo hRdepavate cAru matsaraH
sa tU pavasva pari pArthivaM raja stotre shikSannAdhUnvate ca sukrato
mA no nirbhAg vasunaH sAdanaspRsho rayiM pishaN^gaM bahulaM vasImahi
A tU na indo shatadAtvashvyaM sahasradAtu pashumad dhiraNyavat
upa mAsva bRhatI revatIriSo.adhi stotrasya pavamAna no gahi

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License