Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 73
Previous - Next

Click here to hide the links to concordance

HYMN 73


srakve drapsasya dhamataH samasvarannRtasya yonA samarantanAbhayaH
trIn sa mUrdhno asurashcakra Arabhe satyasyanAvaH sukRtamapIparan
samyak samyañco mahiSA aheSata sindhorUrmAvadhi venA avIvipan
madhordhArAbhirjanayanto arkamit priyAmindrasya tanvamavIvRdhan
pavitravantaH pari vAcamAsate pitaiSAM pratno abhi rakSati vratam
mahaH samudraM varuNastiro dadhe dhIrA icchekurdharuNeSvArabham
sahasradhAre.ava te samasvaran divo nAke madhujihvA asashcataH
asya spasho na ni miSanti bhUrNayaH pade\-pade pAshinaH santi setavaH
piturmAturadhyA ye samasvarannRcA shocantaH sandahanto avratAn
indradviSTAmapa dhamanti mAyayA tvacamasiknIM bhUmano divas pari
pratnAn mAnAdadhyA ye samasvarañchlokayantrAso rabhasasya mantavaH
apAnakSAso badhirA ahAsata Rtasya panthAM na taranti duSkRtaH
sahasradhAre vitate pavitra A vAcaM punanti kavayo manISiNaH
rudrAsa eSAmiSirAso adruha spashaH svañcaH sudRsho nRcakSasaH
Rtasya gopA na dabhAya sukratustrI Sa pavitrA hRdyantarA dadhe
vidvAn sa vishvA bhuvanAbhi pashyatyavAjuSTAn vidhyati karte avratAn
Rtasya tanturvitataH pavitra A jihvAyA agre varuNasya mAyayA
dhIrAshcit tat saminakSanta AshatAtrA kartamava padAtyaprabhuh

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License