Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 74
Previous - Next

Click here to hide the links to concordance

HYMN 74


shishurna jAto.ava cakradad vane svaryad vAjyaruSaH siSAsati
divo retasA sacate payovRdhA tamImahe sumatI sharma saprathaH
divo ya skambho dharuNaH svAtata ApUrNo aMshuH paryetivishvataH
seme mahI rodasI yakSadAvRtA samIcIne dAdhAra samiSaH kaviH
mahi psaraH sukRtaM somyaM madhUrvI gavyUtiraditer{R}taM yate
Ishe yo vRSTerita usriyo vRSApAM netA ya itaUtir{R}gmiyaH
Atmanvan nabho duhyate ghRtaM paya Rtasya nAbhiramRtaM vijAyate
samIcInAH sudAnavaH prINanti taM naro hitamava mehanti peravaH
arAvIdaMshuH sacamAna UrmiNA devAvyaM manuSe pinvatitvacam
dadhAti garbhamaditerupastha A yena tokaM ca tanayaM ca dhAmahe
sahasradhAre.ava tA asashcatastRtIye santu rajasi prajAvatIH
catasro nAbho nihitA avo divo havirbharantyamRtaM ghRtashcutaH
shvetaM rUpaM kRNute yat siSAsati somo mIDhvAnasuro veda bhUmanaH
dhiyA shamI sacate semabhi pravad divas kavandhamava darSadudriNam
adha shvetaM kalashaM gobhiraktaM kArSmannA vAjyakramIt sasavAn
A hinvire manasA devayantaH kakSIvate shatahimAya gonAm
adbhiH soma papRcAnasya te raso.avyo vAraM vi pavamAna dhAvati
sa mRjyamAnaH kavibhirmadintama svadasvendrAya pavamAna pItaye

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License