Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 87
Previous - Next

Click here to hide the links to concordance

HYMN 87


pra tu drava pari koshaM ni SIda nRbhiH punAno abhi vAjamarSa
ashvaM na tvA vAjinaM marjayanto.achA barhI rashanAbhirnayanti
svAyudhaH pavate deva indurashastihA vRjanaM rakSamANaH
pitA devAnAM janitA sudakSo viSTambho divo dharuNaH pRthivyAH
RSirvipraH puraetA janAnAM RbhurdhIra ushanA kAvyena
sa cid viveda nihitaM yadAsAmapIcyaM guhyaM nAma gonAm
eSa sya te madhumAnindra somo vRSA vRSNe pari pavitre akSAH
sahasrasAH shatasA bhUridAvA shashvattamaM barhirA vAjyasthAt
ete somA abhi gavyA sahasrA mahe vAjAyAmRtAya shravAMsi
pavitrebhiH pavamAnA asRgrañchravasyavo na pRtanAjo atyAH
pari hi SmA puruhUto janAnAM vishvAsarad bhojanA pUyamAnaH
athA bhara shyenabhRta prayAMsi rayiM tuñjAno abhi vAjamarSa
eSa suvAnaH pari somaH pavitre sargo na sRSTo adadhAvadarvA
tigme shishAno mahiSo na shRN^ge gA gavyannabhishUro na satvA
eSA yayau paramAdantaradreH kUcit satIrUrve gA viveda
divo na vidyut stanayantyabhraiH somasya te pavata indradhArA
uta sma rAshiM pari yAsi gonAmindreNa soma sarathaM punAnaH
pUrvIriSo bRhatIrjIradAno shikSA shacIvastava tA upaSTut

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License