Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 88
Previous - Next

Click here to hide the links to concordance

HYMN 88


ayaM soma indra tubhyaM sunve tubhyaM pavate tvamasya pAhi
tvaM ha yaM cakRSe tvaM vavRSa induM madAya yujyAya somam
sa IM ratho na bhuriSAL ayoji mahaH purUNi sAtaye vasUni
AdIM vishvA nahuSyANi jAtA svarSAtA vana UrdhvA navanta
vAyurna yo niyutvAniSTayAmA nAsatyeva hava A shambhaviSThaH
vishvavAro draviNodA iva tman pUSeva dhIjavano.asi soma
indro na yo mahA karmANi cakrirhantA vRtrANAmasi somapUrbhit
paidvo na hi tvamahinAmnAM hantA vishvasyAsisoma dasyoH
agnirna yo vana A sRjyamAno vRthA pAjAMsi kRNute nadISu
jano na yudhvA mahata upabdiriyarti somaH pavamAnaUrmim
ete somA ati vArANyavyA divyA na koshAso abhravarSAH
vRthA samudraM sindhavo na nIcIH sutAso abhi kalashAnasRgran
shuSmI shardho na mArutaM pavasvAnabhishastA divyA yathAviT
Apo na makSU sumatirbhavA naH sahasrApsAH pRtanASAN na yajñaH
rAjño nu te varuNasya vratAni ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License