Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 89
Previous - Next

Click here to hide the links to concordance

HYMN 89


pro sya vahniH pathyAbhirasyAn divo na vRSTiH pavamAnoakSAH
sahasradhAro asadan nyasme mAturupasthe vana Aca somaH
rAjA sindhUnAmavasiSTa vAsa Rtasya nAvamAruhad rajiSThAm
apsu drapso vAvRdhe shyenajUto duha IM pitA duha IM piturjAm
siMhaM nasanta madhvo ayAsaM harimaruSaM divo asya patim
shUro yutsu prathamaH pRchate gA asya cakSasA pari pAtyukSA
madhupRSThaM ghoramayAsamashvaM rathe yuñjantyurucakraRSvam
svasAra IM jAmayo marjayanti sanAbhayo vAjinamUrjayanti
catasra IM ghRtaduhaH sacante samAne antardharuNe niSattAH
tA ImarSanti namasA punAnAstA IM vishvataH pari Santi pUrvIH
viSTambho divo dharuNaH pRthivyA vishvA uta kSitayo haste asya
asat ta utso gRNate niyutvAn madhvo aMshuH pavataindriyAya
vanvannavAto abhi devavItimindrAya soma vRtrahA pavasva
shagdhi mahaH purushcandrasya rAyaH suvIryasya patayaH syAma

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License