Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 96
Previous - Next

Click here to hide the links to concordance

HYMN 96


pra senAnIH shUro agre rathAnAM gavyanneti harSate asya senA
bhadrAn kRNvannindrahavAn sakhibhya A somo vastrA rabhasAni datte
samasya hariM harayo mRjantyashvahayairanishitaM namobhiH
A tiSThati rathamindrasya sakhA vidvAnenA sumatiM yAtyacha
sa no deva devatAte pavasva mahe soma psarasa indrapAnaH
kRNvannapo varSayan dyAmutemAmurorA no varivasyA punAnaH
ajItaye.ahataye pavasva svastaye sarvatAtaye bRhate
tadushanti vishva ime sakhAyastadahaM vashmi pavamAna soma
somaH pavate janitA matInAM janitA divo janitA pRthivyAH
janitAgnerjanitA sUryasya janitendrasya janitota viSNoH
brahmA devAnAM padavIH kavInAM RSirviprANAM mahiSomRgANAm
shyeno gRdhrANAM svadhitirvanAnAM somaH pavitramatyeti rebhan
prAvIvipad vAca UrmiM na sindhurgiraH somaH pavamAnomanISAH
antaH pashyan vRjanemAvarANyA tiSThati vRSabho goSu jAnan
sa matsaraH pRtsu vanvannavAtaH sahasraretA abhi vAjamarSa
indrAyendo pavamAno manISyaMshorUrmimIraya gA iSaNyan
pari priyaH kalashe devavAta indrAya somo raNyo madAya
sahasradhAraH shatavAja indurvAjI na saptiH samanA jigAti
sa pUrvyo vasuvijjAyamAno mRjAno apsu duduhAno adrau
abhishastipA bhuvanasya rAjA vidad gAtuM brahmaNe pUyamAnaH
tvayA hi naH pitaraH soma pUrve karmANi cakruH pavamAnadhIrAH
vanvannavAtaH paridhInraporNu vIrebhirashvairmaghavA bhavA naH
yathApavathA manave vayodhA amitrahA varivovid dhaviSmAn
evA pavasva draviNaM dadhAna indre saM tiSTha janayAyudhAni
pavasva soma madhumAn RtAvApo vasAno adhi sAno avye
ava droNAni ghRtavAnti sIda madintamo matsara indrapAnaH
vRSTiM divaH shatadhAraH pavasva sahasrasA vAjayurdevavItau
saM sindhubhiH kalashe vAvashAnaH samusriyAbhiHpratiran na AyuH
eSa sya somo matibhiH punAno.atyo na vAjI taratIdarAtIH
payo na dugdhamaditeriSiramurviva gAtuH suyamona vo:LhA
svAyudhaH sotRbhiH pUyamAno.abhyarSa guhyaM cAru nAma
abhi vAjaM saptiriva shravasyAbhi vAyumabhi gA devasoma
shishuM jajñAnaM haryataM mRjanti shumbhanti vahniM maruto gaNena
kavirgIrbhiH kAvyenA kaviH san somaH pavitramatyeti rebhan
RSimanA ya RSikRt svarSAH sahasraNIthaH padavIH kavInAm
tRtIyaM dhAma mahiSaH siSAsan somo virAjamanurAjati STup
camUSacchyenaH shakuno vibhRtvA govindurdrapsa AyudhAnibibhrat
apAmUrmiM sacamAnaH samudraM turIyaM dhAmamahiSo vivakti
maryo na shubhrastanvaM mRjAno.atyo na sRtvA sanaye dhanAnAm
vRSeva yUthA pari koshamarSan kanikradaccamvorAvivesha
pavasvendo pavamAno mahobhiH kanikradat pari vArANyarSa
krILañcamvorA visha pUyamAna indraM te raso madiro mamattu
prAsya dhArA bRhatIrasRgrannakto gobhiH kalashAnA vivesha
sAma kRNvan sAmanyo vipashcit krandannetyabhi sakhyurna jAmim
apaghnanneSi pavamAna shatrUn priyAM na jAro abhigIta induH
sIdan vaneSu shakuno na patvA somaH punAnaH kalasheSu sattA
A te rucaH pavamAnasya soma yoSeva yanti sudughAH sudhArAH
harirAnItaH puruvAro apsvacikradat kalashe devayUnAm

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License