Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 97
Previous - Next

Click here to hide the links to concordance

HYMN 97


asya preSA hemanA pUyamAno devo devebhiH samapRkta rasam
sutaH pavitraM paryeti rebhan miteva sadma pashumAnti hotA
bhadrA vastrA samanyA vasAno mahAn kavirnivacanAni shaMsan
A vacyasva camvoH pUyamAno vicakSaNo jAgRvirdevavItau
samu priyo mRjyate sAno avye yashastaro yashasAM kSaito asme
abhi svara dhanvA pUyamAno yUyaM pAta svastibhiH sadA naH
pra gAyatAbhyarcAma devAn somaM hinota mahate dhanAya
svAduH pavAte ati vAramavyamA sIdAti kalashaM devayurnaH
indurdevAnAmupa sakhyamAyan sahasradhAraH pavate madAya
nRbhiH stavAno anu dhAma pUrvamagannindraM mahate saubhagAya
stotre rAye harirarSA punAna indraM mado gachatu te bharAya
devairyAhi sarathaM rAdho achA yUyaM pAta svastibhiH sadA naH
pra kAvyamushaneva bruvANo devo devAnAM janimA vivakti
mahivrataH shucibandhuH pAvakaH padA varAho abhyeti rebhan
pra haMsAsastRpalaM manyumachAmAdastaM vRSagaNA ayAsuH
AN^gUSyaM pavamAnaM sakhAyo durmarSaM sAkaM pravadanti vANam
sa raMhata urugAyasya jUtiM vRthA krILantaM mimate na gAvaH
parINasaM kRNute tigmashRN^go divA harirdadRshe naktaM RjraH
indurvAjI pavate gonyoghA indre somaH saha invan madAya
hanti rakSo bAdhate paryarAtIrvarivaH kRNvan vRjanasya rAjA
adha dhArayA madhvA pRcAnastiro roma pavate adridugdhaH
indurindrasya sakhyaM juSANo devo devasya matsaro madAya
abhi priyANi pavate punAno devo devAn svena rasena pRñcan
indurdharmANy RtuthA vasAno dasha kSipo avyata sAno avye
vRSA shoNo abhikanikradad gA nadayanneti pRthivImuta dyAm
indrasyeva vagnurA shRNva Ajau pracetayannarSati vAcamemAm
rasAyyaH payasA pinvamAna IrayanneSi madhumantamaMshum
pavamAnaH santanimeSi kRNvannindrAya soma pariSicyamAnaH
evA pavasva madiro madAyodagrAbhasya namayan vadhasnaiH
pari varNaM bharamANo rushantaM gavyurno arSa pari soma siktaH
juSTvI na indo supathA sugAnyurau pavasva varivAMsi kRNvan
ghaneva viSvag duritAni vighnannadhi SNunA dhanva sAno avye
vRSTiM no arSa divyAM jigatnumiLAvatIM shaMgayIM jIradAnum
stukeva vItA dhanvA vicinvan bandhUnrimAnavarAnindo vAyUn
granthiM na vi Sya grathitaM punAna RjuM ca gAtuM vRjinaM ca soma
atyo na krado harirA sRjAno maryo deva dhanva pastyAvAn
juSTo madAya devatAta indo pari SNunA dhanva sAno avye
sahasradhAraH surabhiradabdhaH pari srava vAjasAtau nRSahye
arashmAno ye.arathA ayuktA atyAso na sasRjAnAsa Ajau
ete shukrAso dhanvanti somA devAsastAnupa yAtA pibadhyai
evA na indo abhi devavItiM pari srava nabho arNashcamUSu
somo asmabhyaM kAmyaM bRhantaM rayiM dadAtu vIravantamugram
takSad yadI manaso venato vAg jyeSThasya vA dharmaNi kSoranIke
AdImAyan varamA vAvashAnA juSTaM patiM kalashe gAva indum
pra dAnudo divyo dAnupinva RtaM RtAya pavate sumedhAH
dharmA bhuvad vRjanyasya rAjA pra rashmibhirdashabhirbhAri bhUma
pavitrebhiH pavamAno nRcakSA rAjA devAnAmuta martyAnAm
dvitA bhuvad rayipatI rayINAM RtaM bharat subhRtaM cArvinduH
arvAniva shravase sAtimachendrasya vAyorabhi vItimarSa
sa naH sahasrA bRhatIriSo dA bhavA soma draviNovit punAnaH
devAvyo naH pariSicyamAnAH kSayaM suvIraM dhanvantu somAH
AyajyavaH sumatiM vishvavArA hotAro na diviyajo mandratamAH
evA deva devatAte pavasva mahe soma psarase devapAnaH
mahashcid dhi Smasi hitAH samarye kRdhi suSThAne rodasI punAnaH
ashvo no krado vRSabhiryujAnaH siMho na bhImo manaso javIyAn
arvAcInaiH pathibhirye rajiSThA A pavasva saumanasaM na indo
shataM dhArA devajAtA asRgran sahasramenAH kavayo mRjanti
indo sanitraM diva A pavasva puraetAsi mahato dhanasya
divo na sargA asasRgramahnAM rAjA na mitraM pra minAtidhIraH
piturna putraH kratubhiryatAna A pavasva visheasyA ajItim
pra te dhArA madhumatIrasRgran vArAn yat pUto atyeSyavyAn
pavamAna pavase dhAma gonAM jajñAnaH sUryamapinvo arkaiH
kanikradadanu panthAM Rtasya shukro vi bhAsyamRtasya dhAma
sa indrAya pavase matsaravAn hinvAno vAcaM matibhiH kavInAm
divyaH suparNo.ava cakSi soma pinvan dhArAH karmaNA devavItau
endo visha kalashaM somadhAnaM krandannihi sUryasyopa rashmim
tisro vAca Irayati pra vahnir{R}tasya dhItiM brahmaNo manISAm
gAvo yanti gopatiM pRchamAnAH somaM yanti matayo vAvashAnAH
somaM gAvo dhenavo vAvashAnAH somaM viprA matibhiH pRchamAnAH
somaH sutaH pUyate ajyamAnaH some arkAstriSTubhiH saM navante
evA naH soma pariSicyamAna A pavasva pUyamAnaH svasti
indramA visha bRhatA raveNa vardhayA vAcaM janayA purandhim
A jAgRvirvipra RtA matInAM somaH punAno asadaccamUSu
sapanti yaM mithunAso nikAmA adhvaryavo rathirAsaH suhastAH
sa punAna upa sUre na dhAtobhe aprA rodasI vi Sa AvaH
priyA cid yasya priyasAsa UtI sa tU dhanaM kAriNena pra yaMsat
sa vardhitA vardhanaH pUyamAnaH somo mIDhvAnabhi no jyotiSAvIt
yenA naH pUrve pitaraH padajñAH svarvido abhi gA adrimuSNan
akrAn samudraH prathame vidharmañ janayan prajA bhuvanasyarAjA
vRSA pavitre adhi sAno avye bRhat somo vAvRdhe suvAna induH
mahat tat somo mahiSashcakArApAM yad garbho.avRNIta devAn
adadhAdindre pavamAna ojo.ajanayat sUrye jyotirinduH
matsi vAyumiSTaye rAdhase ca matsi mitrAvaruNA pUyamAnaH
matsi shardho mArutaM matsi devAn matsi dyAvApRthivI deva soma
RjuH pavasva vRjinasya hantApAmIvAM bAdhamAno mRdhashca
abhishrINan payaH payasAbhi gonAmindrasya tvaM tava vayaM sakhAyaH
madhvaH sUdaM pavasva vasva utsaM vIraM ca na A pavasvA bhagaM ca
svadasvendrAya pavamAna indo rayiM ca na A pavasvA samudrAt
somaH suto dhArayAtyo na hitvA sindhurna nimnamabhi vAjyakSAH
A yoniM vanyamasadat punAnaH samindurgobhirasarat samadbhiH
eSa sya te pavata indra somashcamUSu dhIra ushate tavasvAn
svarcakSA rathiraH satyashuSmaH kAmo na yo devayatAmasarji
eSa pratnena vayasA punAnastiro varpAMsi duhiturdadhAnaH
vasAnaH sharma trivarUthamapsu hoteva yAti samaneSurebhan
nU nastvaM rathiro deva soma pari srava camvoH pUyamAnaH
apsu svAdiSTho madhumAn RtAvA devo na yaH savitA satyamanmA
abhi vAyuM vItyarSA gRNAno.abhi mitrAvaruNA pUyamAnaH
abhI naraM dhIjavanaM ratheSThAmabhIndraM vRSaNaM vajrabAhum
abhi vastrA suvasanAnyarSAbhi dhenUH sudughAH pUyamAnaH
abhi candrA bhartave no hiraNyAbhyashvAn rathino deva soma
abhI no arSa divyA vasUnyabhi vishvA pArthivA pUyamAnaH
abhi yena draviNamashnavAmAbhyarSeyaM jamadagnivannaH
ayA pavA pavasvainA vasUni mAMshcatva indo sarasi pra dhanva
bradhnashcidatra vAto na jAtaH purumedhashcit takave naraM dAt
uta na enA pavayA pavasvAdhi shrute shravAyyasya tIrthe
SaSTiM sahasrA naiguto vasUni vRkSaM na pakvaM dhUnavad raNAya
mahIme asya vRSanAma shUSe mA.nshcatve vA pRshane vA vadhatre
asvApayan nigutaH snehayaccApAmitrAnapAcito acetaH
saM trI pavitrA vitatAnyeSyanvekaM dhAvasi pUyamAnaH
asi bhago asi dAtrasya dAtAsi maghavA maghavadbhya indo
eSa vishvavit pavate manISI somo vishvasya bhuvanasya rAjA
drapsAnIrayan vidatheSvindurvi vAramavyaM samayAti yAti
induM rihanti mahiSA adabdhAH pade rebhanti kavayo na gRdhrAH
hinvanti dhIrA dashabhiH kSipAbhiH samañjate rUpamapAM rasena
tvayA vayaM pavamAnena soma bhare kRtaM vi cinuyAma shashvat
tan no mitro varuNo mAmahantAmaditiH sindhuH pRthivIuta dyauH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License