Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 99
Previous - Next

Click here to hide the links to concordance

HYMN 99


A haryatAya dhRSNave dhanustanvanti pauMsyam
shukrAMvayantyasurAya nirNijaM vipAmagre mahIyuvaH
adha kSapA pariSkRto vAjAnabhi pra gAhate
yadI vivasvato dhiyo hariM hinvanti yAtave
tamasya marjayAmasi mado ya indrapAtamaH
yaM gAva AsabhirdadhuH purA nUnaM ca sUrayaH
taM gAthayA purANyA punAnamabhyanUSata
uto kRpantadhItayo devAnAM nAma bibhratIH
tamukSamANamavyaye vAre punanti dharNasim
dUtaM na pUrvacittaya A shAsate manISiNaH
sa punAno madintamaH somashcamUSu sIdati
pashau na reta Adadhat patirvacasyate dhiyaH
sa mRjyate sukarmabhirdevo devebhyaH sutaH
vide yadAsu sandadirmahIrapo vi gAhate
suta indo pavitra A nRbhiryato vi nIyase
indrAya matsarintamashcamUSvA ni SIdasi

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License