Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 100
Previous - Next

Click here to hide the links to concordance

HYMN 100


abhI navante adruhaH priyamindrasya kAmyam
vatsaM na pUrva Ayuni jAtaM rihanti mAtaraH
punAna indavA bhara soma dvibarhasaM rayim
tvaM vasUnipuSyasi vishvAni dAshuSo gRhe
tvaM dhiyaM manoyujaM sRjA vRSTiM na tanyatuH
tvaM vasUni pArthivA divyA ca soma puSyasi
pari te jigyuSo yathA dhArA sutasya dhAvati
raMhamANAvyavyayaM vAraM vAjIva sAnasiH
kratve dakSAya naH kave pavasva soma dhArayA
indrAya pAtave suto mitrAya varuNAya ca
pavasva vAjasAtamaH pavitre dhArayA sutaH
indrAya somaviSNave devebhyo madhumattamaH
tvAM rihanti mAtaro hariM pavitre adruhaH
vatsaM jAtaMna dhenavaH pavamAna vidharmaNi
pavamAna mahi shravashcitrebhiryAsi rashmibhiH
shardhan tamAMsi jighnase vishvAni dAshuSo gRhe
tvaM dyAM ca mahivrata pRthivIM cAti jabhriSe
prati drApimamuñcathAH pavamAna mahitvanA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License