Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 101
Previous - Next

Click here to hide the links to concordance

HYMN 101


purojitI vo andhasaH sutAya mAdayitnave
apa shvAnaM shnathiSTana sakhAyo dIrghajihvyam
yo dhArayA pAvakayA pariprasyandate sutaH
indurashvo na kRtvyaH
taM duroSamabhI naraH somaM vishvAcyA dhiyA
yajñaM hinvantyadribhiH
sutAso madhumattamAH somA indrAya mandinaH
pavitravantoakSaran devAn gachantu vo madAH
indurindrAya pavata iti devAso abruvan
vAcas patirmakhasyate vishvasyeshAna ojasA
sahasradhAraH pavate samudro vAcamIN^khayaH
somaH patI rayINAM sakhendrasya dive\-dive
ayaM pUSA rayirbhagaH somaH punAno arSati
patirvishvasya bhUmano vyakhyad rodasI ubhe
samu priyA anUSata gAvo madAya ghRSvayaH
somAsaH kRNvate pathaH pavamAnAsa indavaH
ya ojiSThastamA bhara pavamana shravAyyam
yaH pañcacarSaNIrabhi rayiM yena vanAmahai
somAH pavanta indavo.asmabhyaM gAtuvittamaH
mitrAH suvAnA arepasaH svAdhyaH svarvidaH
suSvANAso vyadribhishcitAnA goradhi tvaci
iSamasmabhyamabhitaH samasvaran vasuvidaH
ete pUtA vipashcitaH somAso dadhyAshiraH
sUryAso na darshatAso jigatnavo dhruvA ghRte
pra sunvAnasyAndhaso marto na vRta tad vacaH
apa shvAnamarAdhasaM hatA makhaM na bhRgavaH
A jAmiratke avyata bhuje na putra oNyoH
sarajjAro na yoSaNAM varo na yonimAsadam
sa vIro dakSasAdhano vi yastastambha rodasI
hariH pavitre avyata vedhA na yonimAsadam
avyo vArebhiH pavate somo gavye adhi tvaci
kanikradad vRSA haririndrasyAbhyeti niSkRtam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License