Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 102
Previous - Next

Click here to hide the links to concordance

HYMN 102


krANA shishurmahInAM hinvannRtasya dIdhitim
vishvApari priyA bhuvadadha dvitA
upa tritasya pASyorabhakta yad guhA padam
yajñasya sapta dhAmabhiradha priyam
trINi tritasya dhArayA pRSTheSverayA rayim
mimIte asya yojanA vi sukratuH
jajñAnaM sapta mAtaro vedhAmashAsata shriye
ayaM dhruvo rayINAM ciketa yat
asya vrate sajoSaso vishve devAso adruhaH
spArhA bhavanti rantayo juSanta yat
yamI garbhaM RtAvRdho dRshe cArumajIjanan
kaviM maMhiSThamadhvare puruspRham
samIcIne abhi tmanA yahvI Rtasya mAtarA
tanvAnA yajñamAnuSag yadañjate
kratvA shukrebhirakSabhir{R}Norapa vrajaM divaH
hinvannRtasya dIdhitiM prAdhvare

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License