Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 106
Previous - Next

Click here to hide the links to concordance

HYMN 106


indramacha sutA ime vRSaNaM yantu harayaH
shruSTI jAtAsa indavaH svarvidaH
ayaM bharAya sAnasirindrAya pavate sutaH
somo jaitrasyacetati yathA vide
asyedindro madeSvA grAbhaM gRbhNIta sAnasim
vajraMca vRSaNaM bharat samapsujit
pra dhanvA soma jAgRvirindrAyendo pari srava
dyumantaM shuSmamA bharA svarvidam
indrAya vRSaNaM madaM pavasva vishvadarshataH
sahasrayAmA pathikRd vicakSaNaH
asmabhyaM gAtuvittamo devebhyo madhumattamaH
sahasraM yAhipathibhiH kanikradat
pavasva devavItaya indo dhArAbhirojasA
A kalashaM madhumAn soma naH sadaH
tava drapsA udapruta indraM madAya vAvRdhuH
tvAM devAso amRtAya kaM papuH
A naH sutAsa indavaH punAnA dhAvatA rayim
vRSTidyAvorItyApaH svarvidaH
somaH punAna UrmiNAvyo vAraM vi dhAvati
agre vAcaHpavamAnaH kanikradat
dhIbhirhinvanti vAjinaM vane krILantamatyavim
abhi tripRSThaM matayaH samasvaran
asarji kalashAnabhi mILhe saptirna vAjayuH
punAno vAcaM janayannasiSyadat
pavate haryato harirati hvarAMsi raMhyA
abhyarSan stotRbhyo vIravad yashaH
ayA pavasva devayurmadhordhArA asRkSata
rebhan pavitramparyeSi vishvataH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License