Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 107
Previous - Next

Click here to hide the links to concordance

HYMN 107


parIto SiñcatA sutaM somo ya uttamaM haviH
dadhanvAnyo naryo apsvantarA suSAva somamadribhiH
nUnaM punAno.avibhiH pari sravAdabdhaH surabhintaraH
sute cit tvApsu madAmo andhasA shrINanto gobhiruttaram
pari suvAnashcakSase devamAdanaH kraturindurvicakSaNaH
punAnaH soma dhArayApo vasAno arSasi
A ratnadhA yonimRtasya sIdasyutso deva hiraNyayaH
duhAna UdhardivyaM madhu priyaM pratnaM sadhasthamAsadat
ApRchyaM dharuNaM vAjyarSati nRbhirdhUto vicakSaNaH
punAnaH soma jAgRviravyo vAre pari priyaH
tvaM viproabhavo.aN^girastamo madhvA yajñaM mimikSa naH
somo mIDhvAn pavate gAtuvittama RSirvipro vicakSaNaH
tvaM kavirabhavo devavItama A sUryaM rohayo divi
soma u SuvANaH sotRbhiradhi SNubhiravInAm
ashvayevaharita yAti dhArayA mandrayA yAti dhArayA
anUpe gomAn gobhirakSAH somo dugdhAbhirakSAH
samudraM na saMvaraNAnyagman mandI madAya toshate
A soma suvAno adribhistiro vArANyavyayA
jano na puri camvorvishad dhariH sado vaneSu dadhiSe
sa mAmRje tiro aNvAni meSyo mILhe saptirna vajayuH
anumAdyaH pavamAno manISibhiH somo viprebhir{R}kvabhiH
pra soma devavItaye sindhurna pipye arNasA aMshoH payasAmadiro na jAgRvirachA koshaM madhushcutam
A haryato arjune atke avyata priyaH sUnurna marjyaH
tamIM hinvantyapaso yathA rathaM nadISvA gabhastyoH
abhi somAsa AyavaH pavante madyaM madam
samudrasyAdhi viSTapi manISiNo matsarAsaH svarvidaH
tarat samudraM pavamAna UrmiNA rAjA deva RtaM bRhat
arSan mitrasya varuNasya dharmaNA pra hinvAna RtaM bRhat
nRbhiryemAno haryato vicakSaNo rAjA devaH samudriyaH
indrAya pavate madaH somo marutvate sutaH
sahasradhAro atyavyamarSati tamIM mRjantyAyavaH
punAnashcamU janayan matiM kaviH somo deveSu raNyati
apo vasAnaH pari gobhiruttaraH sIdan vaneSvavyata
tavAhaM soma rAraNa sakhya indo dive\-dive
purUNi babhro ni caranti mAmava paridhInrati tAnihi
utAhaM naktamuta soma te divA sakhyAya babhra Udhani
ghRNA tapantamati sUryaM paraH shakunA iva paptima
mRjyamAnaH suhastya samudre vAcaminvasi
rayiM pishangaM bahulaM puruspRhaM pavamAnAbhyarSasi
mRjAno vAre pavamano avyaye vRSAva cakrado vane
devAnAM soma pavamAna niSkRtaM gobhirañjAno arSasi
pavasva vAjasAtaye.abhi vishvAni kAvyA
tvaM samudraM prathamo vi dhArayo devebhyaH soma matsaraH
sa tU pavasva pari pArthivaM rajo divyA ca soma dharmabhiH
tvAM viprAso matibhirvicakSaNa shubhraM hinvanti dhItibhiH
pavamAnA asRkSata pavitramati dhArayA
marutvanto matsarA indriyA hayA medhAmabhi prayAMsi ca
apo vasAnaH pari koshamarSatindurhiyAnaH sotRbhiH
janayañ jyotirmandanA avIvashad gAH kRNvAno na nirNijam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License