Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 109
Previous - Next

Click here to hide the links to concordance

HYMN 109


pari pra dhanvendrAya soma svAdur mitrAya pUSNe bhagAya ||
indras te soma sutasya peyAH kratve dakSAya vishve ca devAH ||
evAmRtAya mahe kSayAya sa shukro arSa divyaH pIyUSaH ||
pavasva soma mahAn samudraH pitA devAnAM vishvAbhi dhAma ||
shukraH pavasva devebhyaH soma dive pRthivyai shaM ca prajAyai ||
divo dhartAsi shukraH pIyUSaH satye vidharman vAjI pavasva ||
pavasva soma dyumnI sudhAro mahAm avInAm anu pUrvyaH ||
nRbhir yemAno jajñAnaH pUtaH kSarad vishvAni mandraH svarvit ||
induH punAnaH prajAm urANaH karad vishvAni draviNAni naH ||
pavasva soma kratve dakSAyAshvo na nikto vAjI dhanAya ||
taM te sotAro rasam madAya punanti somam mahe dyumnAya ||
shishuM jajñAnaM harim mRjanti pavitre somaM devebhya indum ||
induH paviSTa cArur madAyApAm upasthe kavir bhagAya ||
bibharti cArv indrasya nAma yena vishvAni vRtrA jaghAna ||
pibanty asya vishve devAso gobhiH shrItasya nRbhiH sutasya ||
pra suvAno akSAH sahasradhAras tiraH pavitraM vi vAram avyam ||
sa vAjy akSAH sahasraretA adbhir mRjAno gobhiH shrINAnaH ||
pra soma yAhIndrasya kukSA nRbhir yemAno adribhiH sutaH ||
asarji vAjI tiraH pavitram indrAya somaH sahasradhAraH ||
añjanty enam madhvo rasenendrAya vRSNa indum madAya ||
devebhyas tvA vRthA pAjase 'po vasAnaM harim mRjanti ||
indur indrAya toshate ni toshate shrINann ugro riNann apaH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License