Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 110
Previous - Next

Click here to hide the links to concordance

HYMN 110


paryU Su pra dhanva vAjasAtaye pari vRtrANi sakSaNiH
dviSastaradhyA RNayA na Iyase
anu hi tvA sutaM soma madAmasi mahe samaryarAjye
vAjAnabhi pavamAna pra gAhase
ajIjano hi pavamAna sUryaM vidhAre shakmanA payaH
gojIrayA raMhamAnaH purandhyA
ajIjano amRta martyeSvA Rtasya dharmannamRtasya cAruNaH
sadAsaro vAjamachA saniSyadat
abhy\-abhi hi shravasA tatardithotsaM na kaM cijjanapAnamakSitam
sharyAbhirna bharamANo gabhastyoH
AdIM ke cit pashyamAnAsa ApyaM vasuruco divyA abhyanUSata
vAraM na devaH savitA vyUrNute
tve soma prathamA vRktabarhiSo mahe vAjAya shravase dhiyandadhuH
sa tvaM no vIra vIryAya codaya
divaH pIyUSaM pUrvyaM yadukthyaM maho gAhAd diva AniradhukSata
indramabhi jAyamAnaM samasvaran
adha yadime pavamAna rodasI imA ca vishvA bhuvanAbhi majmanA
yUthe na niSThA vRSabho vi tiSThase
somaH punAno avyaye vAre shishurna krILan pavamAno akSAH
sahasradhAraH shatavAja induH
eSa punAno madhumAn RtAvendrAyenduH pavate svAdurUrmiH
vAjasanirvarivovid vayodhAH
sa pavasva sahamAnaH pRtanyUn sedhan rakSAMsyapa durgahANi
svAyudhaH sAsahvAn soma shatrUn

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License