Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 113
Previous - Next

Click here to hide the links to concordance

HYMN 113


sharyaNAvati somamindraH pibatu vRtrahA
balaM dadhAna Atmani kariSyan vIryaM mahadindrAyendo pari srava
A pavasva dishAM pata ArjIkAt soma mIDhvaH
RtavAkena satyena shraddhayA tapasA suta indrAyendo pari srava
parjanyavRddhaM mahiSaM taM sUryasya duhitAbharat
taM gandharvAH pratyagRbhNan taM some rasamAdadhurindrAyendopari srava
RtaM vadannRtadyumna satyaM vadan satyakarman
shraddhAM vadan soma rAjan dhAtrA soma pariSkRta indrAyendo pari srava
satyamugrasya bRhataH saM sravanti saMsravAH
saM yanti rasino rasAH punAno brahmaNA hara indrAyendo pari srava
yatra brahmA pavamAna chandasyAM vAcaM vadan
grAvNA some mahIyate somenAnandaM janayannindrAyendo pari srava
yatra jyotirajasraM yasmin loke svarhitam
tasmin mAM dhehi pavamAnAmRte loke akSita indrAyendo pari srava
yatra rAjA vaivasvato yatrAvarodhanaM divaH
yatrAmUryahvatIrApastatra mAmamRtaM kRdhIndrAyendo pari srava
yatrAnukAmaM caraNaM trinAke tridive divaH
lokA yatra jyotiSmantastatra mAmamRtaM kRdhIndrAyendo pari srava
yatra kAmA nikAmAshca yatra bradhnasya viSTapam
svadhA ca yatra tRptishca tatra mAmamRtaM kRdhIndrAyendo parisrava
yatrAnandAshca modAshca mudaH pramuda Asate
kAmasya yatrAptAH kAmAstatra mAmamRtaM kRdhIndrAyendo pari srava

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License