Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 1
Previous - Next

Click here to hide the links to concordance

Book 10

 

HYMN 1


agre bRhannuSasAmUrdhvo asthAn nirjaganvAn tamasojyotiSAgAt
agnirbhAnunA rushatA svaN^ga A jAtovishvA sadmAnyaprAH
sa jAto garbho asi rodasyoragne cArurvibhRta oSadhISu
citraH shishuH pari tamAMsyaktUn pra mAtRbhyo adhikanikradat gAH
viSNuritthA paramamasya vidvAñ jAto bRhannabhi pAtitRtIyam
AsA yadasya payo akrata svaM sacetaso abhyarcantyatra
ata u tvA pitubhRto janitrIrannAvRdhaM prati carantyannaiH
tA IM pratyeSi punaranyarUpA asi tvaM vikSumAnuSISu hotA
hotAraM citrarathamadhvarasya yajñasya\-yajñasya ketuMrushantam
pratyardhiM devasya\-devasya mahnA shriyA tvagnimatithiM janAnAm
sa tu vastrANyadha peshanAni vasAno agnirnAbhApRthivyAH
aruSo jAtaH pada iLAyAH purohito rAjanyakSIha devAn
A hi dyAvApRthivI agna ubhe sadA putro na mAtarAtatantha
pra yAhyachoshato yaviSThAthA vaha sahasyehadevAn

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License