Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 4
Previous - Next

Click here to hide the links to concordance

HYMN 4


pra te yakSi pra ta iyarmi manma bhuvo yathA vandyo nohaveSu
dhanvanniva prapA asi tvamagna iyakSave pUravepratna rAjan
yaM tvA janAso abhi saMcaranti gAva uSNamiva vrajaMyaviSTha
dUto devAnAmasi martyAnAmantarmahAMshcarasi rocanena
shishuM na tvA jenyaM vardhayantI mAtA bibhartisacanasyamAnA
dhanoradhi pravatA yAsi haryañ jigISasepashurivAvasRSTaH
mUrA amUra na vayaM cikitvo mahitvamagne tvamaN^ga vitse
shaye vavrishcarati jihvayAdan rerihyate yuvatiMvishpatiH san
kUcijjAyate sanayAsu navyo vane tasthau palito dhUmaketuH
asnAtApo vRSabho na pra veti sacetaso yaM parNayantamartAH
tanUtyajeva taskarA vanargu rashanAbhirdashabhirabhyadhItAm
iyaM te agne navyasI manISA yukSvA rathaMna shucayadbhiraN^gaiH
brahma ca te jAtavedo namashceyaM ca gIH sadamidvardhanI bhUt
rakSA No agne tanayAni tokA rakSota nastanvo aprayuchan

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License