Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 5
Previous - Next

Click here to hide the links to concordance

HYMN 5


ekaH samudro dharuNo rayINAmasmad dhRdo bhUrijanmA vicaSTe
siSaktyUdharniNyorupastha utsasya madhyenihitaM padaM veH
samAnaM nILaM vRSaNo vasAnAH saM jagmire mahiSAarvatIbhiH
Rtasya padaM kavayo ni pAnti guhA nAmAnidadhire parANi
RtAyinI mAyinI saM dadhAte mitvA shishuM jajñaturvardhayantI
vishvasya nAbhiM carato dhruvasya kaveshcittantuM manasA viyantaH
Rtasya hi vartanayaH sujAtamiSo vAjAya pradivaHsacante
adhIvAsaM rodasI vAvasAne ghRtairannairvAvRdhAte madhUnAm
sapta svasR^IraruSIrvAvashAno vidvAn madhva ujjabhArAdRshe kam
antaryeme antarikSe purAjA ichan vavrimavidatpUSaNasya
sapta maryAdAH kavayastatakSustAsAmekAmidabhyaMhuro gAt
Ayorha skambha upamasya nILe pathAMvisarge dharuNeSu tasthau
asacca sacca parame vyoman dakSasya janmannaditerupasthe
agnirha naH pra thamajA Rtasya pUrva Ayuni vRSabhashcadhenuH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License