Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 6
Previous - Next

Click here to hide the links to concordance

HYMN 6


ayaM sa yasya sharmannavobhiragneredhate jaritAbhiSTau
jyeSThebhiryo bhAnubhir{R}SUNAM paryeti parivItovibhAvA
yo bhanubhirvibhAvA vibhAtyagnirdevebhir{R}tAvAjasraH
A yo vivAya sakhyA sakhibhyo.aparihvRto atyo na saptiH
Ishe yo vishvasyA devavIterIshe vishvAyuruSasovyuSTau
A yasmin manA havIMSyagnAvariSTarathaskabhnAti shUSaiH
shUSebhirvRdho juSANo arkairdevAnachA raghupatvAjigAti
mandro hotA sa juhvA yajiSThaH sammishlo agnirA jigharti devAn
tamusrAmindraM na rejamAnamagniM gIrbhirnamobhirAkRNudhvam
A yaM viprAso matibhirgRNanti jAtavedasaMjuhvaM sahAnAm
saM yasmin vishvA vasUni jagmurvAje nAshvAHsaptIvanta evaiH
asme UtIrindravAtatamA arvAcInAagna A kRNuSva
adhA hyagne mahnA niSadyA sadyo jajñAno havyo babhUtha
taM te devAso anu ketamAyannadhAvardhanta prathamAsaUmAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License