Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 24
Previous - Next

Click here to hide the links to concordance

HYMN 24


kasya nUnaM katamasyAmRtAnAM manAmahe cAru devasya nAma
ko no mahyA aditaye punardAt pitaraM ca dRsheyaM mAtaraM ca
agnervayaM prathamasyAmRtAnAM manAmahe cAru devasya nAma
sa no mahyA aditaye punardAt pitaraM ca dRsheyaM mAtaraM ca
abhi tvA deva savitarIshAnaM vAryANAm
sadAvan bhAgamImahe
yashcid dhi ta itthA bhagaH shashamAnaH purA nidaH
adveSo hastayordadhe
bhagabhaktasya te vayamudashema tavAvasA
mUrdhAnaM rAya Arabhe
nahi te kSatraM na saho na manyuM vayashcanAmI patayanta ApuH
nemA Apo animiSaM carantIrna ye vAtasya praminantyabhvam
abudhne rAjA varuNo vanasyordhvaM stUpaM dadate pUtadakSaH
nIcInA sthurupari budhna eSAmasme antarnihitAHketavaH syuH
uruM hi rAjA varuNashcakAra sUryAya panthAmanvetavA u
apade pAdA pratidhAtave.akarutApavaktA hRdayAvidhashcit
shataM te rAjan bhiSajaH sahasramurvI gabhIrA sumatiS Te astu
bAdhasva dUre nir{R}tiM parAcaiH kRtaM cidenaH pra mumugdhyasmat
amI ya RkSA nihitAsa uccA naktaM dadRshre kuha cid diveyuH
adabdhAni varuNasya vratAni vicAkashaccandramA naktameti
tat tvA yAmi brahmaNA vandamAnastadA shAste yajamAno havirbhiH
aheLamAno varuNeha bodhyurushaMsa mA na AyuHpra moSIH
tadin naktaM tad divA mahyamAhustadayaM keto hRda A vi caSTe
shunaHshepo yamahvad gRbhItaH so asmAn rAjA varuNo mumoktu
shunaHshepo hyahvad gRbhItastriSvAdityaM drupadeSu baddhaH
avainaM rAjA varuNaH sasRjyAd vidvAnadabdho vi mumoktu pAshAn
ava te heLo varuNa namobhirava yajñebhirImahe havirbhiH
kSayannasmabhyamasura pracetA rAjannenAMsi shishrathaH kRtAni
uduttamaM varuNa pAshamasmadavAdhamaM vi madhyamaM shrathAya
athA vayamAditya vrate tavAnAgaso aditaye syAma

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License