Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 10
Previous - Next

Click here to hide the links to concordance

HYMN 10


o cit sakhAyaM sakhyA vavRtyAM tiraH purU cidarNavaMjaganvan
piturnapAtamA dadhIta vedhA adhi kSamiprataraM didhyAnaH
na te sakhA sakhyaM vaSTyetat salakSmA yad viSurUpAbhavAti
mahas putraso asurasya vIrA divo dhartAraurviyA pari khyan
ushanti ghA te amRtAsa etadekasya cit tyajasaM martyasya
ni te mano manasi dhAyyasme janyuH patistanvamAvivishyAH
na yat purA cakRmA kad dha nUnaM RtA vadanto anRtaMrapema
gandharvo apsvapyA ca yoSA sA no nAbhiHparamaM jAmi tan nau
garbhe nu nau janitA dampatI kardevAstvaSTA savitAvishvarUpaH
nAkirasya pra minanti vratAni veda nAvasyapRthivi uta dyauH
ko asya veda prathamasyAhnaH ka IM dadarsha ka iha pravocat
bRhan mitrasya varuNasya dhAma kadu brava AhanovIcyA nR^In
yamasya mA yamyaM kAma Agan samAne yonau sahasheyyAya
jAyeva patye tanvaM riricyAM vi cid vRheva rathyeva cakrA
na tiSThanti na ni miSantyete devAnAM spasha iha yecaranti
anyena madAhano yAhi tuyaM tena vi vRha rathyevacakrA
rAtrIbhirasmA ahabhirdashasyet sUryasya cakSurmuhurunmimIyAt
divA pRthivyA mithunA sabandhU yamIryamasyabibhRyAdajAmi
A ghA tA gachAnuttarA yugAni yatra jAmayaH kRNavannajAmi
upa barbRhi vRSabhAya bAhumanyamichasva subhagepatiM mat
kiM bhratAsad yadanAthaM bhavAti kimu svasA yan nir{R}tirnigachat
kAmamUtA bahvetad rapAmi tanvA me tanvaM sampipRgdhi
na vA u te tanvA tanvaM saM papRcyAM pApamAhuryaHsvasAraM nigachAt
anyena mat pramudaH kalpayasva na tebhrAta subhage vaSTyetat
bato batasi yama naiva te mano hRdayaM cAvidAma
anyA kilatvAM kakSyeva yuktaM pari SvajAte libujeva vRkSam
anyamU Su tvaM yamyanya u tvAM pari SvajAte libujevavRkSam
tasya vA tvaM mana ichA sa vA tavAdhA kRNuSvasaMvidaM subhadrAm

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License