Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 11
Previous - Next

Click here to hide the links to concordance

HYMN 11


vRSA vRSNe duduhe dohasA divaH payAMsi yahvo aditeradAbhyaH
vishvaM sa veda varuNo yathA dhiyA sayajñiyo yajatu yajñiyAn RtUn
rapad gandharvIrapyA ca yoSaNA nadasya nAde pari pAtume manaH
iSTasya madhye aditirni dhAtu no bhrAtA nojyeSThaH prathamo vi vocati
so cin nu bhadrA kSumatI yashasvatyuSA uvAsa manavesvarvatI
yadImushantamushatAmanu kratumagniMhotAraM vidathAya jIjanan
adha tyaM drapsaM vibhvaM vicakSaNaM virAbharadiSitaH shyeno adhvare
yadI visho vRNate dasmamAryAagniM hotAramadha dhIrajAyata
sadAsi raNvo yavaseva puSyate hotrAbhiragne manuSaHsvadhvaraH
viprasya vA yacchashamAna ukthyaM vAjaMsasavAnupayAsi bhUribhiH
udIraya pitarA jAra A bhagamiyakSati haryato hRttaiSyati
vivakti vahniH svapasyate makhastaviSyate asurovepate matI
yaste agne sumatiM marto akSat sahasaH sUno ati sa prashRNve
iSaM dadhAno vahamAno ashvairA sa dyumAnamavAn bhUSati dyUn
yadagna eSA samitirbhavAti devI deveSu yajatA yajatra
ratnA ca yad vibhajAsi svadhAvo bhAgaM no atra vasumantaMvItAt
shrudhI no agne sadane sadhasthe yukSvA rathamamRtasyadravitnum
A no vaha rodasI devaputre mAkirdevAnAmapabhUriha syAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License