Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 12
Previous - Next

Click here to hide the links to concordance

HYMN 12


dyAvA ha kSAmA prathame RtenAbhishrAve bhavataHsatyavAcA
devo yan martAn yajathAya kRNvan sIdaddhotA pratyaM svamasuM yan
devo devAn paribhUr{R}tena vahA no havyaM prathamashcikitvAn
dhUmaketuH samidhA bhARjIko mandro hotA nityovAcA yajIyAn
svAvRg devasyAmRtaM yadI gorato jAtAso dhArayantaurvI
vishve devA anu tat te yajurgurduhe yadenIdivyaM ghRtaM vAH
arcAmi vAM vardhAyApo ghRtasnU dyAvAbhUmI shRNutaMrodasI me
ahA yad dyAvo.asunItimayan madhvA no atrapitarA shishItAm
kiM svin no rAjA jagRhe kadasyAti vrataM cakRmA ko viveda
mitrashcid dhi SmA juhurANo devAñchloko nayAtAmapi vAjo asti
durmantvatrAmRtasya nAma salakSmA yad viSurUpAbhavAti
yamasya yo manavate sumantvagne taM RSva pAhyaprayuchan
yasmin devA vidathe mAdayante vivasvataH sadane dhArayante
sUrye jyotiradadhurmAsyaktUn pari dyotaniM caratoajasrA
yasmin devA manmani saMcarantyapIcye na vayamasya vidma
mitro no atrAditiranAgAn savitA devo varuNAya vocat
shrudhI no agne sadane sadhasthe yukSvA ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License