Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 13
Previous - Next

Click here to hide the links to concordance

HYMN 13


yuje vAM brahma pUrvyaM namobhirvi shloka etu pathyevasUreH
shRNvantu vishve amRtasya putrA A ye dhAmAnidivyAni tasthuH
yame iva yatamAne yadaitaM pra vAM bharan mAnuSAdevayantaH
A sIdataM svamu lokaM vidAne svAsasthebhavatamindave naH
pañca padAni rupo anvarohaM catuSpadImanvemi vratena
akSareNa prati mima etAM Rtasya nAbhAvadhi saM punAmi
devebhyaH kamavRNIta mRtyuM prajAyai kamamRtaMnAvRNIta
bRhaspatiM yajñamakRNvata RSiM priyAMyamastanvaM prArirecIt
sapta kSaranti shishave marutvate pitre putrAso apyavIvatannRtam
ubhe idasyobhayasya rAjata ubhe yatete ubhayasyapuSyataH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License