Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 14
Previous - Next

Click here to hide the links to concordance

HYMN 14


pareyivAMsaM pravato mahIranu bahubhyaH panthAmanupaspashanam
vaivasvataM saMgamanaM janAnAM yamaMrAjAnaM haviSA duvasya
yamo no gAtuM prathamo viveda naiSa gavyUtirapabhartavA u
yatrA naH pUrve pitaraH pareyurenA jajñAnAHpathyA anu svAH
mAtalI kavyairyamo aN^girobhirbRhaspatir{R}kvabhirvAvRdhAnaH
yAMshca devA vAvRdhurye ca devA.nsvAhAnye svadhayAnye madanti
imaM yama prastaramA hi sIdAN^girobhiH pitRbhiHsaMvidAnaH
A tvA mantrAH kavishastA vahantvenA rAjanhaviSA mAdayasva
aN^girobhirA gahi yajñiyebhiryama vairUpairiha mAdayasva
vivasvantaM huve yaH pitA te.asmin yajñe barhiSyAniSadya
aN^giraso naH pitaro navagvA atharvANo bhRgavaH somyAsaH
teSAM vayaM sumatau yajñiyAnAmapi bhadre saumanasesyAma
prehi prehi pathibhiH pUrvyebhiryatrA naH pUrve pitaraHpareyuH
ubhA rAjAnA svadhayA madantA yamaM pashyAsivaruNaM ca devam
saM gachasva pitRbhiH saM yameneSTApUrtena paramevyoman
hitvAyAvadyaM punarastamehi saM gachasva tanvAsuvarcAH
apeta vIta vi ca sarpatAto.asmA etaM pitaro lokamakran
ahobhiradbhiraktubhirvyaktaM yamo dadAtyavasAnamasmai
ati drava sArameyau shvAnau caturakSau shabalau sAdhunApathA
athA pitR^In suvidatrAnupehi yamena ye sadhamAdammadanti
yau te shvAnau yama rakSitArau caturakSau pathirakSInRcakSasau
tAbhyAmenaM pari dehi rAjan svasti cAsmAanamIvaM ca dhehi
urUNasAvasutRpA udumbalau yamasya dUtau carato janAnanu
tAvasmabhyaM dRshaye sUryAya punardAtAmasumadyeha bhadram
yamAya somaM sunuta yamaya juhutA haviH
yamaM ha yajñogachatyagnidUto araMkRtaH
yamAya ghRtavad dhavirjuhota pra ca tiSThata
sa nodeveSvA yamad dIrghamAyuH pra jIvase
yamAya madhumattamaM rAjñe havyaM juhotana
idaM namaRSibhyaH pUrvajebhyaH pUrvebhyaH pathikRdbhyaH
trikadrukebhiH patati SaL urvIrekamid bRhat
triSTubgAyatrI chandAMsi sarvA tA yama AhitA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License