Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 15
Previous - Next

Click here to hide the links to concordance

HYMN 15


udIratAmavara ut parAsa un madhyamAH pitaraHsomyAsaH
asuM ya IyuravRkA RtajñAste no.avantupitaro haveSu
idaM pitRbhyo namo astvadya ye pUrvAso ya uparAsa IyuH
ye pArthive rajasyA niSattA ye vA nUnaM suvRjanAsuvikSu
AhaM pitR^In suvidatrAnavitsi napAtaM ca vikramaNaM caviSNoH
barhiSado ye svadhayA sutasya bhajanta pitvastaihAgamiSThAH
barhiSadaH pitara UtyarvAgimA vo havyA cakRmA juSadhvam
ta A gatAvasA shantamenAthA naH shaM yorarapodadhAta
upahUtAH pitaraH somyAso barhiSyeSu nidhiSu priyeSu
ta A gamantu ta iha shruvantvadhi bruvantu te.avantvasmAn
AcyA jAnu dakSiNato niSadyemaM yajñamabhi gRNItavishve
mA hiMsiSTa pitaraH kena cin no yad va AgaHpuruSatA karAma
AsInAso aruNInAmupasthe rayiM dhatta dAshuSe martyAya
putrebhyaH pitarastasya vasvaH pra yachata ta ihorjandadhAta
ye naH pUrve pitaraH somyAso.anUhire somapIthaMvasiSThAH
tebhiryamaH saMrarANo havIMSyushannushadbhiH pratikAmamattu
ye tAtRSurdevatrA jehamAnA hotrAvida stomataSTAsoarkaiH
Agne yAhi suvidatrebhirarvAM satyaiH kavyaiHpitRbhirgharmasadbhiH
ye satyAso havirado haviSpA idreNa devaiH sarathandadhAnAH
Agne yAhi sahasraM devavandaiH paraiHpUrvaiH pitRbhirgharmasadbhiH
agniSvAttAH pitara eha gachata sadaH\-sadaH sadatasupraNItayaH
attA havIMSi prayatAni barhiSyathArayiM sarvavIraM dadhAtana
tvamagna ILito jAtavedo.avAD DhavyAni surabhINikRtvI
prAdAH pitRbhyaH svadhayA te akSannaddhi tvandeva prayatA havIMSi
ye ceha pitaro ye ca neha yAMshca vidma yAnu ca napravidma
tvaM vettha yati te jAtavedaH svadhAbhiryajñaM sukRtaM juSasva
ye agnidagdhA ye anagnidagdhA madhye divaH svadhayAmAdayante
tebhiH svarAL asunItimetAM yathAvashantanvaM kalpayasva

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License