Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 16
Previous - Next

Click here to hide the links to concordance

HYMN 16


mainamagne vi daho mAbhi shoco mAsya tvacaM cikSipo mAsharIram
yadA shRtaM kRNavo jAtavedo.athemenaM prahiNutAt pitRbhyaH
shRtaM yadA karasi jAtavedo.atheme:naM pari dattAtpitRbhyaH
yadA gachAtyasunItimetAmathA devAnAMvashanIrbhavAti
sUryaM cakSurgachatu vAtamAtmA dyAM ca gachapRthivIM ca dharmaNA
apo vA gacha yadi tatra te hitamoSadhISu prati tiSThA sharIraiH
ajo bhAgastapasA taM tapasva taM te shocistapatu taM tearciH
yAste shivAstanvo jAtavedastAbhirvahainaMsukRtAmu lokam
ava sRja punaragne pitRbhyo yasta AhutashcaratisvadhAbhiH
ayurvasAna upa vetu sheSaH saM gachatAntanvA jAtavedaH
yat te kRSNaH shakuna Atutoda pipIlaH sarpa uta vAshvApadaH
agniS Tad vishvAdagadaM kRNotu somashca yobrAhmaNAnAvivesha
agnervarma pari gobhirvyayasva saM prorNuSva pIvasAmedasA ca
net tvA dhRSNurharasA jarhRSANo dadhRgvidhakSyan paryaN^khayAte
imamagne camasaM mA vi jihvaraH priyo devAnAmutasomyAnAm
eSa yashcamaso devapAnastasmin devA amRtAmAdayante
kravyAdamagniM pra hiNomi dUraM yamarAjño gachaturipravAhaH
ihaivAyamitaro jAtavedA devebhyo havyaMvahatu prajAnan
yo agniH kravyAt pravivesha vo gRhamimaM pashyannitaraMjAtavedasam
taM harAmi pitRyajñAya devaM sa gharmaminvAt parame sadhasthe
yo agniH kravyavAhanaH pitR^In yakSad RtAvRdhaH
preduhavyAni vocati devebhyashca pitRbhya A
ushantastvA ni dhImahyushantaH samidhImahi
ushannushata A vaha pitR^In haviSe attave
yaM tvamagne samadahastamu nirvApayA punaH
kiyAmbvatra rohatu pAkadUrvA vyalkashA
shItike shItikAvati hlAdike hlAdikAvati
maNDUkyA susaM gama imaM svagniM harSaya

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License