Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 17
Previous - Next

Click here to hide the links to concordance

HYMN 17


tvaSTA duhitre vahatuM kRNotItIdaM vishvaM bhuvanaMsameti
yamasya mAtA paryuhyamAnA maho jAyA vivasvatonanAsha
apAgUhannamRtAM martyebhyaH kRtvI savarNAmadadurvivasvate
utAshvinAvabharad yat tadasIdajahAdu dvAmithunA saraNyUH
pUSA tvetashcyAvayatu pra vidvAnanaSTapashurbhuvanasya gopAH
sa tvaitebhyaH pari dadat pitRbhyo.agnirdevebhyaH suvidatriyebhyaH
AyurvishvAyuH pari pAsati tvA pUSA tvA pAtu prapathepurastAt
yatrasate sukRto yatra te yayustatra tvAdevaH savitA dadhAtu
pUSemA AshA anu veda sarvAH so asmAnabhayatamenaneSat
svastidA AghRNiH sarvavIro.aprayuchan pura etuprajAnan
prapathe pathamajaniSTa pUSA prapathe divaH prapathepRthivyAH
ubhe abhi priyatame sadhasthe A ca parA cacarati prajAnan
sarasvatIM devayanto havante sarasvatImadhvare tAyamAne
sarasvatIM sukRto ahvayanta sarasvatI dAshuSe vAryaM dAt
sarasvati yA sarathaM yayatha svadhAbhirdevi pitRbhirmadantI
AsadyAsmin barhiSi mAdayasvAnamIvA iSa Adhehyasme
sarasvatIM yAM pitaro havante dakSiNA yajñamabhinakSamANAH
sahasrArghamiLo atra bhAgaM rAyaspoSaM yajamAneSu dhehi
apo asmAn mAtaraH shundhayantu ghRtena no ghRtapvaH punantu
vishvaM hi ripraM pravahanti devirudidAbhyaH shucirApUta emi
drapsashcaskanda prathamAnanu dyUnimaM ca yonimanu yashca purvaH
samAnaM yonimanu saMcarantaM drapsaM juhomyanu sapta hotrAH
yaste drapsa skandati yaste aMshurbAhucyuto dhiSaNAyAupasthAt
adhvaryorvA pari vA yaH pavitrAt taM te juhomimanasA vaSaTkRtam
yaste drapsa skanno yaste aMshuravashca yaH paraHsrucA
ayaM devo bRhaspatiH saM taM siñcatu rAdhase
payasvatIroSadhayaH payasvan mAmakaM vacaH
apAmpayasvadit payastena mA saha shundhata

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License