Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 19
Previous - Next

Click here to hide the links to concordance

HYMN 19


ni vartadhvaM mAnu gAtAsmAn siSakta revatIH
agnISomApunarvasU asme dhArayataM rayim
punarenA ni vartaya punarenA nyA kuru
indra eNA niyachatvagnirenA upAjatu
punaretA ni vartantAmasmin puSyantu gopatau
ihaivAgneni dhArayeha tiSThatu yA rayiH
yan niyAnaM nyayanaM saMjñAnaM yat parAyaNam
AvartanaM nivartanaM yo gopA api taM huve
ya udAnaD vyayanaM ya udAnaT parAyaNam
AvartanaMnivartanamapi gopA ni vartatAm
A nivarta ni vartaya punarna indra gA dehi
jIvAbhirbhunajAmahai
pari vo vishvato dadha UrjA ghRtena payasA
ye devAH keca yajñiyAste rayyA saM sRjantu naH
A nivartana vartaya ni nivartana vartaya
bhUmyAshcatasraHpradishastAbhya enA ni vartaya

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License