Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 20
Previous - Next

Click here to hide the links to concordance

HYMN 20


bhadraM no api vAtaya manaH
agnimILe bhujAM yaviSThaM shAsA mitraM durdharItum
yasya dharman svarenIH saparyanti mAturUdhaH
yamAsA kRpanILaM bhAsAketuM vardhayanti
bhrAjateshreNidan
aryo vishAM gAtureti pra yadAnaD divo antAn
kavirabhraM didyAnaH
juSad dhavyA mAnuSasyordhvastasthAv RbhvA yajñe
minvan sadma pura eti
sa hi kSemo haviryajñaH shruSTIdasya gAtureti
agniM devA vAshImantam
yajñAsAhaM duva iSe.agniM pUrvasya shevasya
adreHsUnumAyumAhuH
naro ye ke cAsmadA vishvet te vAma A syuH
agniMhaviSA vardhantaH
kRSNaH shveto.aruSo yAmo asya bradhna Rjra uta shoNoyashasvAn
hiraNyarUpaM janitA jajAna
evA te agne vimado manISAmUrjo napAdamRtebhiHsajoSAH
gira A vakSat sumatIriyAna iSamUrjaMsukSitiM vishvamAbhAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License