Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 22
Previous - Next

Click here to hide the links to concordance

HYMN 22


kuha shruta indraH kasminnadya jane mitro na shruyate
RSINAM vA yaH kSaye guhA va carkRSe gira
iha shruta indro asme adya stave vajry RcISamaH
mitro nayo janeSvA yashashcakre asAmyA
maho yas patiH shavaso asAmyA maho nRmNasya tUtujiH
bhartA vajrasya dhRSNoH pitA putramiva priyam
yujAno ashva vAtasya dhunI devo devasya vajrivaH
syantapathA virukmatA sRjAna stoSyadhvanaH
tvaM tyA cid vAtasyAshvAgA RjrA tmanA vahadhyai
yayordevo na martyo yantA nakirvidAyyaH
adha gmantoshanA pRchate vAM kadarthA na A gRham
AjagmathuH parAkAd divashca gmashca martyam
A na indra pRkSase.asmAkaM brahmodyatam
tat tvAyAcAmahe.avaH shuSNaM yad dhannamAnuSam
akarmA dasyurabhi no amanturanyavrato amAnuSaH
tvantasyAmitrahan vadhardAsasya dambhaya
tvaM na indra shUra shUrairuta tvotAso barhaNA
purutrAte vi pUrtayo navanta kSoNayo yathA
tvaM tAn vRtrahatye codayo nR^In kArpANe shUra vajrivaH
guhA yadI kavInAM vishAM nakSatrashavasAm
makSU tA ta indra dAnApnasa AkSANe shUra vajrivaH
yad dha shuSNasya dambhayo jAtaM vishvaM sayAvabhiH
mAkudhryagindra shUra vasvIrasme bhUvannabhiSTayaH
vayaM\-vayaM ta AsAM sumne syAma vajrivaH
asme tA ta indra santu satyAhiMsantIrupaspRshaH
vidyAmayAsAM bhujo dhenUnAM na vajrivaH
ahastA yadapadI vardhata kSAH shacIbhirvedyAnAm
shuSNaM pari pradakSiNid vishvAyave ni shishnathaH
pibA\-pibedindra shUra somaM mA riSaNyo vasavAna vasuHsan
uta trAyasva gRNato maghono mahashca rAyo revataskRdhI naH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License