Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 23
Previous - Next

Click here to hide the links to concordance

HYMN 23


yajAmaha indraM vajradakSiNaM harINAM rathyaMvivratAnAm
pra shmashru dodhuvadUrdhvathA bhUd visenAbhirdayamAno vi rAdhasA
harI nvasya yA vane vide vasvindro maghairmaghavAvRtrahA bhuvat
RbhurvAja RbhukSAH patyate shavo.avakSNaumi dAsasya nAma cit
yadA vajraM hiraNyamidathA rathaM harI yamasyavahato vi sUribhiH
A tiSThati maghavA sanashruta indrovAjasya dIrghashravasas patiH
so cin nu vRSTiryUthyA svA sacAnindraH shmashrUNiharitAbhi pruSNute
ava veti sukSayaM sute madhUdiddhUnoti vAto yathA vanam
yo vAcA vivAco mRdhravAcaH purU sahasrAshivA jaghAna
tat\-tadidasya pauMsyaM gRNImasi piteva yastaviSIMvAvRdhe shavaH
stomaM ta indra vimadA ajIjanannapUrvyaM purutamaMsudAnave
vidmA hyasya bhojanaminasya yadA pashuM nagopAH karAmahe
mAkirna enA sakhyA vi yaushustava cendra vimadasya caRsheH
vidmA hi te pramatiM deva jAmivadasme te santusakhyA shivAni

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License