Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 29
Previous - Next

Click here to hide the links to concordance

HYMN 29


vane na vA yo nyadhAyi cAkañchucirvAM stomo bhuraNAvajIgaH
yasyedindraH purudineSu hotA nRNAM naryonRtamaH kSapAvAn
pra te asyA uSasaH prAparasyA nRtau syAma nRtamasyanRNAm
anu trishokaH shatamAvahan nR^In kutsena ratho yoasat sasavAn
kaste mada indra rantyo bhUd duro giro abhyugro vi dhAva
kad vAho arvAgupa mA manISA A tvA shakyamupamaMrAdho annaiH
kadu dyumnamindra tvAvato nR^In kayA dhiyA karase kan naAgan
mitro na satya urugAya bhRtyA anne samasya yadasanmanISAH
preraya sUro arthaM na pAraM ye asya kAmaM janidhA ivagman
girashca ye te tuvijAta pUrvIrnara indrapratishikSantyannaiH
mAtre nu te sumite indra pUrvI dyaurmajmanA pRthivIkAvyena
varAya te ghRtavantaH sutAsaH svAdman bhavantupItaye madhUni
A madhvo asmA asicannamatramindrAya pUrNaM sa hisatyarAdhAH
sa vAvRdhe varimannA pRthivyA abhi kratvAnaryaH pauMsyaishca
vyAnaL indraH pRtanAH svojA Asmai yatante sakhyAyapUrvIH
A smA rathaM na pRtanAsu tiSTha yaM bhadrayAsumatyA codayAse

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License