Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 30
Previous - Next

Click here to hide the links to concordance

HYMN 30


pra devatrA brAhmaNe gAturetvapo achA manaso naprayukti
mahIM mitrasya varuNasya dhAsiM pRthujrayaserIradhA suvRktim
adhvaryavo haviSmanto hi bhUtAchApa itoshatIrushantaH
ava yAshcaSTe aruNaH suparNastamAsyadhvamUrmimadyA suhastAH
adhvaryavo.apa itA samudramapAM napAtaM haviSA yajadhvam
sa vo dadadUrmimadyA supUtaM tasmai somaM madhumantaMsunota
yo anidhmo dIdayadapsvantaryaM viprAsa ILateadhvareSu
apAM napAn madhumatIrapo dA yAbhirindrovAvRdhe vIryAya
yAbhiH somo modate harSate ca kalyANIbhiryuvatibhirnamaryaH
tA adhvaryo apo achA parehi yadAsiñcAoSadhIbhiH punItAt
eved yUne yuvatayo namanta yadImushannushatIretyacha
saM jAnate manasA saM cikitre.adhvaryavo dhiSaNApashcadevIH
yo vo vRtAbhyo akRNodu lokaM yo vo mahyA abhishasteramuñcat
tasmA indrAya madhumantamUrmiM devamAdanampra hiNotanApaH
prAsmai hinota madhumantamUrmiM garbho yo vaH sindhavomadhva utsaH
ghRtapRSThamIDyamadhvareSvApo revatIHshRNutA havaM me
taM sindhavo matsaramindrapAnamUrmiM pra heta ya ubheiyarti
madacyutamaushAnaM nabhojAM pari tritantuMvicarantamutsam
AvarvRtatIradha nu dvidhArA goSuyudho na niyavaMcarantIH
RSe janitrIrbhuvanasya patnIrapo vandasvasavRdhaH sayonIH
hinotA no adhvaraM devayajyA hinota brahma sanayedhanAnAm
Rtasya yoge vi shyadhvamUdhaH shruSTIvarIrbhUtanAsmabhyamApaH
Apo revatIH kSayathA hi vasvaH kratuM ca bhadrambibhRthAmRtaM ca
rAyashca stha svapatyasya patnIHsarasvatI tad gRNate vayo dhAt
prati yadApo adRshramAyatIrghRtaM payAMsi bibhratIrmadhUni
adhvaryubhirmanasA saMvidAnA indrAya somaMsuSutaM bharantIH
emA agman revatIrjIvadhanyA adhvaryavaH sAdayatAsakhAyaH
ni barhiSi dhattana somyAso.apAM naptrAsaMvidAnAsa enAH
AgmannApa ushatIrbarhiredaM nyadhvare asadandevayantIH
adhvaryavaH sunutendrAya somamabhUdu vaHsushakA devayajyA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License