Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 32
Previous - Next

Click here to hide the links to concordance

HYMN 32


pra su gmantA dhiyasAnasya sakSaNi varebhirvarAnabhiSu prasIdataH
asmAkamindra ubhayaM jujoSati yatsomyasyAndhaso bubodhati
vIndra yAsi divyAni rocanA vi pArthivAni rajasApuruSTuta
ye tvA vahanti muhuradhvarAnupa te suvanvantu vagyanAnarAdhasaH
tadin me chantsat vapuSo vapuSTaraM putro yajjAnampitroradhIyati
jAyA patiM vahati vagnunA sumat puMsaid bhadro vahatuH pariSkRtaH
tadit sadhasthamabhi cAru dIdhaya gAvo yacchAsanvahatuM na dhenavaH
mAtA yan manturyUthasyapUrvyAbhi vANasya saptadhAturijjanaH
pra vo.achA ririce devayuS padameko rudrebhiryAtiturvaNiH
jarA vA yeSvamRteSu dAvane pari vaUmebhyaH siñcatA madhu
nidhIyamAnamapagULamapsu pra me devAnAM vratapAuvAca
indro vidvAnanu hi tvA cacakSa tenAhamagneanushiSTa AgAm
akSetravit kSetravidaM hyaprAT sa praitikSetravidAnushiSTaH
etad vai bhadramanushAsanosyotasrutiM vindatyañjasInAm
adyedu prANIdamamannimAhApIvRto adhayan mAturUdhaH
emenamApa jarimA yuvAnamaheLan vasuH sumanAbabhUva
etAni bhadrA kalasha kriyAma kurushravaNa dadato maghAni
dAna id vo maghavAnaH so astvayaM ca somo hRdi yambibharmi

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License