Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 40
Previous - Next

Click here to hide the links to concordance

HYMN 40


rathaM yAntaM kuha ko ha vAM narA prati dyumantaMsuvitAya bhUSati
prAtaryAvANaM vibhvaM vishe\-vishevastor\ vastorvahamAnaM dhiyA shami
kuha svid doSA kuha vastorashvinA kuhAbhipitvaM karataHkuhoSatuH
ko vAM shayutrA vidhaveva devaraM maryaM nayoSA kRNute sadhastha A
prAtarjarethe jaraNeva kApayA vastor\-vastoryajatA gachathogRham
kasya dhvasrA bhavathaH kasya vA narA rAjaputrevasavanAva gachathaH
yuvAM mRgeva vAraNA mRgaNyavo doSA vastorhaviSA nihvayAmahe
yuvaM hotrAM RtuthA juhvate nareSaM janAyavahathaH shubhas patI
yuvAM ha ghoSA paryashvinA yatI rAjña Uce duhitApRche vAM narA
bhUtaM me ahna uta bhUtamaktave'shvAvate rathine shaktamarvate
yuvaM kavI SThaH paryashvinA rathaM visho na kutsojariturnashAyathaH
yuvorha makSA paryashvinA madhvAsA bharata niSkRtaM na yoSaNA
yuvaM ha bhujyuM yuvamashvinA vashaM yuvaM shiñjAramushanAmupArathuH
yuvo rarAvA pari sakhyamAsate yuvorahamavasA sumnamA cake
yuvaM ha kRshaM yuvamashvinA shayuM yuvaM vidhantaMvidhavAmuruSyathaH
yuvaM sanibhya stanayantamashvinApavrajamUrNuthaH saptAsyam
janiSTa yoSA patayat kanInako vi cAruhan vIrudhodaMsanA anu
Asmai rIyante nivaneva sindhavo.asmA ahnebhavati tat patitvanam
jIvaM rudanti vi mayante adhvare dIrghAmanu prasitindIdhiyurnaraH
vAmaM pitRbhyo ya idaM samerire mayaHpatibhyo janayaH pariSvaje
na tasya vidma tadu Su pra vocata yuvA ha yad yuvatyAHkSeti yoniSu
priyosriyasya vRSabhasya retino gRhaMgamemAshvinA tadushmasi
A vAmagan sumatirvAjinIvasU nyashvinA hRtsu kAmAayaMsata
abhUtaM gopA mithunA shubhas patI priyAaryamNo duryAnashImahi
tA mandasAnA manuSo duroNa A dhattaM rayiM sahavIraMvacasyave
kRtaM tIrthaM suprapANaM shubhas patIsthANuM patheSThAmapa durmatiM hatam
kva svidadya katamAsvashvinA vikSu dasrA mAdayeteshubhas patI
ka IM ni yeme katamasya jagmaturviprasya vAyajamAnasya vA gRham

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License