Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 43
Previous - Next

Click here to hide the links to concordance

HYMN 43


achA ma indraM matayaH svarvidaH sadhrIcIrvishvAushatIranUSata
pari Svajante janayo yathA patiM maryaMna shundhyuM maghavAnamUtaye
na ghA tvadrigapa veti me manastve it kAmaM puruhUtashishraya
rAjeva dasma ni Sado.adhi barhiSyasmin su some'vapAnamastu te
viSUvRdindro amateruta kSudhaH sa id rAyo maghavAvasva Ishate
tasyedime pravaNe sapta sindhavo vayovardhanti vRSabhasya shuSmiNaH
vayo na vRkSaM supalAshamAsadan somAsa indraM mandinashcamUSadaH
praiSAmanIkaM shavasA davidyutad vidatsvarmanave jyotirAryam
kRtaM na shvaghnI vi cinoti devane saMvargaM yan maghavAsUryaM jayat
na tat te anyo anu vIryaM shakan napurANo maghavan nota nUtanaH
vishaM\-vishaM maghavA paryashAyata janAnAM dhenAavacAkashad vRSA
yasyAha shakraH savaneSu raNyati satIvraiH somaiH sahate pRtanyataH
Apo na sindhumabhi yat samakSaran somAsa indraM kulyAiva hradam
vardhanti viprA maho asya sAdane yavaM navRSTirdivyena dAnunA
vRSA na kruddhaH patayad rajassvA yo aryapatnIrakRNodimA apaH
sa sunvate maghavA jIradAnave.avindajjyotirmanave haviSmate
ujjAyatAM parashurjyotiSA saha bhUyA Rtasya sudughApurANavat
vi rocatAmaruSo bhAnunA shuciH svarNashukraM shushucIta satpatiH
gobhiS TaremAmatiM ...
bRhaspatirnaH pari ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License