Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 44
Previous - Next

Click here to hide the links to concordance

HYMN 44


A yAtvindraH svapatirmadAya yo dharmaNA tUtujAnastuviSmAn
pratvakSANo ati vishvA sahAMsyapAreNamahatA vRSNyena
suSThAmA rathaH suyamA harI te mimyakSa vajro nRpategabhastau
shIbhaM rAjan supathA yAhyarvAM vardhAmate papuSo vRSNyAni
endravAho nRpatiM vajrabAhumugramugrAsastaviSAsa enam
pratvakSasaM vRSabhaM satyashuSmamemasmatrA sadhamAdovahantu
evA patiM droNasAcaM sacetasamUrja skambhaM dharuNaA vRSAyase
ojaH kRSva saM gRbhAya tve apyaso yathAkenipAnAmino vRdhe
gamannasme vasUnyA hi shaMsiSaM svAshiSaM bharamAyAhi sominaH
tvamIshiSe sAsminnA satsi barhiSyanAdhRSyA tava pAtrANi dharmaNA
pRthak prAyan prathamA devahUtayo.akRNvata shravasyAniduSTarA
na ye shekuryajñiyAM nAvamAruhamIrmaivate nyavishanta kepayaH
evaivApAgapare santu dUDhyo.ashvA yeSAM duryujaAyuyujre
itthA ye prAgupare santi dAvane purUNiyatra vayunAni bhojanA
girInrajrAn rejamAnAnadhArayad dyauH krandadantarikSANi kopayat
samIcIne dhiSaNe vi SkabhAyativRSNaH pItvA mada ukthAni shaMsati
imaM bibharmi sukRtaM te aN^kushaM yenArujAsi maghavañchaphArujaH
asmin su te savane astvokyaM suta iSTaumaghavan bodhyAbhagaH
gobhiS TaremAmatiM ...
bRhaspatirnaH pari ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License