Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 45
Previous - Next

Click here to hide the links to concordance

HYMN 45


divas pari prathamaM jajñe agnirasmad dvitIyaM parijAtavedAH
tRtIyamapsu nRmaNA ajasramindhAna enaMjarate svAdhIH
vidmA te agne tredhA trayANi vidmA te dhAma vibhRtApurutrA
vidmA te nAma paramaM guhA yad vidmA tamutsaM yata Ajagantha
samudre tvA nRmaNA apsvantarnRcakSA Idhe divo agnaUdhan
tRtIye tvA rajasi tasthivAMsamapAmupasthemahiSA avardhan
akrandadagni stanayanniva dyauH kSAmA rerihad vIrudhaHsamañjan
sadyo jajñAno vi hImiddho akhyadA rodasIbhAnunA bhAtyantaH
shrINAmudAro dharuNo rayINAM manISANAmprArpaNaH somagopAH
vasuH sUnuH sahaso apsu rAjAvi bhAtyagra uSasAmidhAnaH
vishvasya keturbhuvanasya garbha A rodasI apRNAjjAyamAnaH
vILuM cidadrimabhinat parAyañ janA yadagnimayajanta pañca
ushik pAvako aratiH sumedhA marteSvagniramRto ni dhAyi
iyarti dhUmamaruSaM bharibhraducchukreNa shociSAdyA inakSan
dRshAno rukma urviyA vyadyaud durmarSamAyuH shriyerucAnaH
agniramRto abhavad vayobhiryadenaM dyaurjanayat suretAH
yaste adya kRNavad bhadrashoce.apUpaM deva ghRtavantamagne
pra taM naya prataraM vasyo achAbhi sumnaM devabhaktaMyaviSTha
A taM bhaja saushravaseSvagna ukthauktha A bhaja shasyamAne
priyaH sUrye priyo agnA bhavAtyujjAtena bhinadadujjanitvaiH
tvAmagne yajamAnA anu dyUn vishvA vasu dadhire vAryANi
tvayA saha draviNamichamAnA vrajaM gomantamushijo vivavruH
astAvyagnirnarAM sushevo vaishvAnara RSibhiHsomagopAH
adveSe dyAvApRthivI huvema devA dhatta rayimasme suvIram

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License