Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 49
Previous - Next

Click here to hide the links to concordance

HYMN 49


ahaM dAM gRNate pUrvyaM vasvahaM brahma kRNavaM mahyaMvardhanam
ahaM bhuvaM yajamAnasya coditAyajvanaH sAkSivishvasmin bhare
mAM dhurindraM nAma devatA divashca gmashcApAM cajantavaH
ahaM harI vRSaNA vivratA raghU ahaMvajraM shavase dhRSNvA dade
ahamatkaM kavaye shishnathaM hathairahaM kutsamAvamAbhirUtibhiH
ahaM shuSNasya shnathitA vadharyamaMna yo rara AryaM nAma dasyave
ahaM piteva vetasUnrabhiSTaye tugraM kutsAya smadibhaMca randhayam
ahaM bhuvaM yajamAnasya rAjani pra yad bharetujaye na priyAdhRSe
ahaM randhayaM mRgayaM shrutarvaNe yan mAjihIta vayunAcanAnuSak
ahaM veshaM namramAyave.akaramahaMsavyAya paDgRbhimarandhayam
ahaM sa yo navavAstvaM bRhadrathaM saM vRtreva dAsaMvRtrahArujam
yad vardhayantaM prathayantamAnuSag dUrepAre rajaso rocanAkaram
ahaM sUryasya pari yAmyAshubhiH praitashebhirvahamAnaojasA
yan mA sAvo manuSa Aha nirNija Rdhak kRSedAsaM kRtvyaM hathaiH
ahaM saptahA nahuSo nahuSTaraH prAshrAva yaM shavasAturvashaM yadum
ahaM nyanyaM sahasA sahas karaM navavrAdhato navatiM ca vakSayam
ahaM sapta sravato dhArayaM vRSA dravitnvaH pRthivyAMsIrA adhi
ahamarNAMsi vi tirAmi sukraturyudhA vidammanave gAtumiSTaye
ahaM tadAsu dhArayaM yadAsu na devashcanatvaSTAdhArayad rushat
spArhaM gavAmUdhassuvakSaNAsvA madhormadhu shvAtryaM somamAshiram
evA devAnindro vivye nR^In pra cyautnena maghavAsatyarAdhAH
vishvet tA te harivaH shacIvo.abhiturAsaH svayasho gRNanti

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License