Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 51
Previous - Next

Click here to hide the links to concordance

HYMN 51


mahat tadulbaM sthaviraM tadAsId yenAviSTitaHpraviveshithApaH
vishvA apashyad bahudhA te agne jAtavedastanvo deva ekaH
ko mA dadarsha katamaH sa devo yo me tanvo bahudhAparyapashyat
kvAha mitrAvaruNA kSiyantyagnervisvAHsamidho devayAnIH
aichAma tvA bahudhA jAtavedaH praviSTamagne apsvoSadhISu
taM tvA yamo acikeccitrabhAno dashAntaruSyAdatirocamAnam
hotrAdahaM varuNa bibhyadAyaM nedeva mA yunajannatradevAH
tasya me tanvo bahudhA niviSTA etamarthaM naciketAhamagniH
ehi manurdevayuryajñakAmo.araMkRtyA tamasi kSeSyagne
sugAn pathaH kRNuhi devayAnAn vaha havyAnisumanasyamAnaH
agneH pUrve bhrAtaro arthametaM rathIvAdhvAnamanvAvarIvuH
tasmAd bhiyA varuNa dUramAyaM gauro nakSepnoravije jyAyAH
kurmasta AyurajaraM yadagne yathA yukto jAtavedo nariSyAH
athA vahAsi sumanasyamAno bhAgaM devebhyohaviSaH sujAta
prayAjAn me anuyAjAMshca kevalAnUrjasvantaM haviSodatta bhAgam
ghRtaM cApAM puruSaM cauSadhInAmagneshca dIrghamAyurastu devAH
tava prayAjA anuyAjAshca kevala Urjasvanto haviSaH santubhAgAH
tavAgne yajño.ayamastu sarvastubhyaM namantAmpradishashcatasraH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License