Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 53
Previous - Next

Click here to hide the links to concordance

HYMN 53


yamaichAma manasA so.ayamAgAd yajñasya vidvAnparuSashcikitvAn
sa no yakSad devatAtA yajIyAn ni hiSatsadantaraH pUrvo asmat
arAdhi hotA niSadA yajIyanabhi prayAMsi sudhitAni hikhyat
yajAmahai yajñiyAn hanta devAnILAmahAIDyAnAjyena
sAdhvImakardevavItiM no adya yajñasya jihvAmavidAmaguhyAm
sa AyurAgAt surabhirvasAno bhadrAmakardevahUtiM no adya
tadadya vAcaH prathamaM masIya yenAsurAnabhi devAasAma
UrjAda uta yajñiyasaH pañca janA mama hotraMjuSadhvam
pañca janA mama hotraM juSantAM gojAtA uta yeyajñiyAsaH
pRthivI naH pArthivAt pAtvaM)aso'ntarikSaM divyAt pAtvasmAn
tantuM tanvan rajaso bhAnumanvihi jyotiSmataH pathorakSa dhiyA kRtAn
anulbaNaM vayata joguvAmapo manurbhava janayA daivyaM janam
akSAnaho nahyatanota somyA iSkRNudhvaM rashanA otapiMshata
aSTAvandhuraM vahatAbhito rathaM yena devAsoanayannabhi priyam
ashmanvatI rIyate saM rabhadhvamut tiSThata pra taratAsakhAyaH
atrA jahAma ye asannashevAH shivAn vayamuttaremAbhi vAjAn
tvaSTA mAyA vedapasAmapastamo bibhrat pAtrAdevapAnAni shantamA
shishIte nUnaM parashuM svAyasaMyena vRshcAdetasho brahmaNas patiH
sato nUnaM kavayaH saM shishIta vAshIbhiryAbhiramRtAya takSatha
vidvAMsaH padA guhyAni kartana yenadevAso amRtatvamAnashuH
garbhe yoSAmadadhurvatsamAsanyapIcyena manasotajihvayA
sa vishvAhA sumanA yogyA abhi siSAsanirvanatekAra ijjitim

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License